SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ४५५ अनगारधर्मामृतवर्षिणीटीका अ० १ सू० ४० मेघमुने र्हस्तिभववर्णनम् मपि अक्षि= नेत्र निमीलयितुम्, क्षणमात्रमपि निद्रां मातुमसमर्थो जातोऽसीत्यर्थः, ततः खलु तर हे मेघ ! अयमेतद्रूपः आध्यात्मिकः यावत् मनोगतः संकल्पः समुदपद्यत कीदृशः म संकल्प इत्याह- 'जयाणं' इत्यादि - यदा खलु अहं अगारमध्ये=गृहमध्ये = वसामि तदा खलु मम श्रमणा निर्ग्रन्था आहायंति जाव परियाणंति' आद्रियन्ते यावत् परिजानन्ति यत् प्रभृति - खलु सुण्डो भूत्वा श्रगारतोsनगारितां प्रव्रजितः, तत्प्रभृति च खलु 'मम' मां श्रमणा निर्ग्रन्थाः 'णो दायंति जात्र तो परियागंति' नो आद्रियन्ते यावत् नो परि जानन्ति । 'अदुत्तरं च णं' - अनन्तरं च खलु 'अदुत्तरम्' इति श्रव्ययं, देशीयः शब्द आनन्तर्यार्थिरुः । श्रमणानिर्ग्रन्या रात्रौ 'अप्पेगइया' अप्येकके- केचन, वाचनार्थं यावत् पादरजो रेणुगुण्ठितं = चरणधूलिपुञ्जेन संलिप्तं कुर्वन्ति, 'तं' तव कर चरण जन्य संघट्टन आदि से एक मुहूर्त भी आँख झपकाने के लिये समर्थ नहीं हो सके हो । (तरणं तुभं मेहा: इमेयारूवे अज्झथिए समुपजिन्था) इस लिये तुम्हें इस प्रकार का आत्मगत विचार उप्तन्न हुआ है ( जया णं अहं आगारमज्ज्ञे वसामि तथा णं सम समणा निग्गथा आढायंति जाव परियाणंति) कि जब मैं घर में रहता था तब श्रमण निर्ग्रन्थ मेरा आदर करते थे-सत्कार करते थे- मुझे जानते थे आदि२ । (जप्पभिचणं मुडे रूविता आगाराओ अणगारियं पव्वइए) परन्तु जब से मैं मुण्डित होकर गृहस्थावस्था से माधु अवस्था में दीक्षित हुआ हूँ (तपचि णं मम समणा णो आहायति जात्र नो परियाणंति) तब से ये श्रमण न तो मेरा आदर करते हैं और न सुझे जानते है । (अनुत्तरं च णं समणा निग्गथा राओ अप्पेगइया वायणाए जात्र पायरयरेणुकुंडियं करेंति) स घट्टन वजेरेथी मेटु क्षणु भक्षु निद्रावश थया नथी. (तपणं तुब्भं मेहा ! उभे यावे अशात्थए समुपज्जित्था ) भेटला भाटे तमने आ लतनो विचार उत्पन्न थयो छे. ( जायाणं अहं आगारमज्झे वसामि तयाणं मम समणा निरगंधा आढायंति जात्र परियाणंति ) न्यारे हुं घेर रहे तो हतो त्यारे શ્રમણ નિગ્રંથ મારો આદર કરતા હતા, મારો સત્કાર કરતા હતા, મને જાણતા હતા वगेरे ( जप्पभिई च णं मुंडे भवित्ता आगाराओ अणगारियं पत्रइए ) પરન્તુ જ્યારથી હું મુક્તિ થઈને ગૃહસ્થ મટીને સાધુ અવસ્થામાં દીક્ષિત થયા છું. (तप्पभि चणं सम समणा णो आढायंति जाव नो परियाणंति ) त्यास्थी या श्रभो भारो याहर उरता नथी, अने भने लघुता नथी. ( अनुत्तर चणं समणा निग्गंथा राम्रो अपेगइया वायणाए जाव रयरेणुगुंडियं करेंति )
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy