SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ४५२ ज्ञाताधमकथासूत्र भाण्डोपकरणं गृहीत्वाऽसोमेघमुनियंत्रैव श्रमणो भगवान् महावीरस्तत्रैशेपागच्छति श्रमण निर्ग्रन्थहस्तसंघट्टादिजनितखेदेन विचलित संयमाराधननिश्चयं पुनरपिगृह. स्थावासनिवासाङ्गीकारविचार च निवेदयितुं समायातीत्यर्थः। उपागत्य त्रिकृत्वः आदक्षिणां करोति कृत्वा वन्दते-भगवन्तं स्तौति नसंस्यति पश्चाङ्ग नमनपूर्वकं प्रणमति, वन्दित्वा नमस्थित्वा यावत् पर्युपास्ते सेवते ॥मू. ३९॥ सृलम्-तएणं मेहाइ समणे भगवं महावीरे मेहं कुमारं एवं वयासी से णूणं तुमं मेहो । राओ पुठवरत्तावरत्तकालसमयंसि सम. णेहिं निग्गंथेहिं वायणाए पुच्छणाए जाव महालियं च णं राइं णो संचाएसि मुत्तमवि अच्छि निमिलावेत्तए, तएणं तुब्भं मेहा! इमे एयारूवे अज्झथिए समुपजित्था-जया णं अज्झथिए समु. पजित्था-जया णं अहं अगोरमज्झे वसामि तया णं मम समणा निगंथा आढायंत्ति जाव परियाणंति, जप्पभिइं च णं मम समणा णो आढायंति जाव नो परियाणंति अदुत्तरं च णं मम समणा णा आढायंति जाव परियाणंति, पव्वइए, तप्पभिई चणंमुंडे भवित्ता अगा. राओ अणगारियं पव्वइए, तप्पभिई च णं मम समणा णो आढापाउप्पभायाए सुविमलाए जाव तेयसा जलते जेणेव समणेभगवं महावीरे तेणामेव उवागच्छद) समाप्त कर फिर वे प्रातः कालः होते हो मुर्य के उदित होने पर जहां श्रमण भगवान महावीर थे वहां गये । (उवागच्छित्ता तिक्सुत्तो आयाहिणपायाहिणं करेड, करिता बंदइ नममइ वदित्ता नममित्ता जान पज्जुवासड) जाकर उन्होंने तीन वार प्रभु को आदक्षिण प्रदक्षिण पूवक बंदना कर नमस्कार कया-वंदना नमस्कार करके फिर उनकी सेवा करने लगे। ।मत्र ३९।। मा भुवीथी पसार २ (खवित्ता कल्ल पाउपभायाए मुविमलाए रयणी जाव नेयसा जलंते जेणेव समणे भगवं महावीरे तेणामेव उवागच्छट) पसार ४शन सवार थता । सूोहय यतां यां श्रभY सावान महावीर छुता, त्या गया (उवागच्छित्ता निवखुत्ता आधाहिणपायाहिणं करेइ, करिना चंदह नमंसह वंदित्ता नमसित्ता जाव पज्जवासइ) त्याने तेथे त्र પ્રભુની આદક્ષિણ પ્રદક્ષિણ પૂર્વક વદના કરી અને નમસ્કાર કર્યા વંદના અને નમસ્કાર કરીને પછી તેમની સેવા કરવા લાગ્યા છે. સૂત્ર “૩૯”
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy