SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ४०१ 'नाना अनगारधर्मामृतवर्षिणीटीका अ. १ ३४ मेघकुमारदीक्षोत्सव निरूपणम् चितच्छ्त्रधारणादिककार्यकरणसामर्थ्य सपन्नेति सूचितम् । 'हिमस्ययकुंडे दुप गासं" डिमरजतकुन्देन्दुप्रकाशं, तत्र-हिम-तुपारः 'बर्फ' इति भाषायां, रजत=रूप्यं, कुन्द:=कुन्दनाम्ना प्रसिद्ध श्वेतपुष्पम्, इंदु: - शरच्चन्द्रः, एतेषामित्र प्रकाशः=प्रभा यस्य तत्, 'सकोरेंटमलदाम' सकोरेण्ट माल्यदाम-कोरेण्टक पुष्प गुच्छ युक्तानि माल्यदामानि = पुप्पमालाः, तैः सह वर्तते इति तद्, 'धवल' धवलं = उज्जलं 'आयवत्तं' ओतपत्रं = छत्र, गृहीत्वा 'सलील' लीलया सहितं स क्रीडमित्यर्थः, 'ओहारेमाणी२' अवधारयन्ती र हस्ते धारयन्ती२ 'चिट्ठ' तिष्ठति । ततःखलु तस्य मेघकुमारस्य द्वे चरतरुण्यौ श्रृङ्गारागार चारुवेषे यावत् कुशले शिबिकां 'दुरुर्हति' दुरोहतः = आरोहतः, दुरुह्य मेघकुमारस्य 'उभओ पासिं' उभयोः पार्श्वयोः 'नागामणि कणगायण महरिहतवणिज्जुज्जल विचित्त दंडाओ' नानामणिकनकरत्नम हा है तपनी योज्वलविचित्रदण्डे -तत्र मणयः =अनेकविधा मणयः पद्मरागादयः, कनकं = स्वर्ण, रत्नानि = कर्केतनादीनि च ययोः तौ, अतएव महार्है = बहुमूल्यौ तपनीयौज्वलौ - तपनीयं = पुष्प माला वाले धवल - उज्ज्वल आतपत्र -छत्र को लेकर बैठी हुई थी । ( तरणं तस्स मेहस्स कुमारस्स दुवे वरतरुणीओ सिंगारा गारचा कवेसाथ जात्र कुलाओ सी दुरूति ) इसके बाद दो और वरतरुणीयां की जिनका वेष श्रृंगार के घर जैसा रमणीय था तथा जो अपने कार्य संपादन करने में कुशल श्री मेवकुमार की उस पालखी पर चढ़ी -- ( दुरुहित्ता मेहस्स कुमारस्स उभओ पासिं नाणामणिकणगरयण महरिहतवणिज्जुजलविचित्तदंडाओ चिलियाओं सुहुमवरदीहवालाओ संख-कुंदद गरय अमयमहिय फेणपुं जसन्निगामाओ चामराओ होय सलीलं ओहारे मागीओ २ चिति ) चढकर वे मेघकुमार के दोनों तरफ नाना नील वैडूर्य आदि मणियोंवाले, स्वर्ण एवं कर्केतनादि रत्नोंवाले होने के कारण जो बहु मूल्यवान है, तथा तपे हुए स्वर्ण के समान जो विशेष वस छत्रने सर्धने--मेडी हुती (तपणं तस्स मेहस्स कुमारस्स दुवे वरतरूणोओ सिंगारागार चारुवेसाओ जाव कुमलाओ सीय दुस्हति ) त्या माह मे બીજી ઉત્તમ તરુણીઓ-જેમના વેષ શ્રગારના ઘર જેવાજ રમણીય હતા તેમજ જે પેાતાના કામને પુરૂ કરવામાં કુશળ હતી--મેઘકુમારની પાલખી ઉપર ચઢી, ( दुरुहित्ता मेहस्स कुमारस्स उभओ पासिं नाणामणिकणगरयणमह रिहत वणिज्जुज्जलविचितदंडाओ चिल्लियाओ सुमवरदीहवालात्रो संखकं ददगरयअमयमहिय फेण पुंज सन्निगासाओ चामराओ हाय सलीलं ओहारेमाणीओ २ चिट्ठेति ) यढीने भेधठुभारनी મને માજુએ–અનેક નીલ વૈય વગેરે મણિએવાળા, સુવર્ણ અને કેતન વગેરે રત્નોવાળા તપાવેલા ૫૧
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy