SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ.१सू.३४ मेघकुमारदीक्षोत्सवनिरूपणम् ३९९ अम्बाधात्री रजोहरणं प्रतिग्रह-पात्रं सदोरकमुखवस्त्रिकादिकं च सर्व साधूपकरणं गृहीत्वा वामपाश्वे भद्रासने निषीदति उपविशति। ततः खलु तस्य मेघकुमारस्य पृष्ठतः एकावरतरुणी 'सिंगारागारचारुवेसा' शृङ्गारागारचारुवेषा-शृङ्गारस्य अगामिव-गृहमिन चारु-रमणीयो वषो यस्था सा तथा संगयगयहसियभणिय चेट्ठिय विलाससलावुल्लावनिउणजुत्तोवधारकुसला' सगतगतहसितभणित चेष्टितविलाससलापाल्लापनिपुणयुक्तोपचारकुशला 'तत्र संगतम् उचितं गतं गमनं राजहंसीगत्या गमनमित्यर्थः, 'इसितं' हसनं-हर्षवशेन मुख विकसन, से अलंकृत शरीर होकर उस पालखी में बैठे गई। (दुरूहिता मेहस्स कुमारस्स दाहिणे पासे भद्दासणसि णिसीयइ) वह मेधकुमार के दक्षिण पाव में भद्रासन पर जाकर बैठे गइ । (तएणं तस्स मेहस्स कुमारस्स अंबधाई रयहरणं पडिग्गहं च गहाय सीयं दुरूहइ) इसके बाद मेघकुमार अंबाधात्री रजोहरण पात्र तथा सदोरकमुखवस्त्रिका आदि समस्त साधु अवस्था के उपकरणों को लेकर पालवी पर चढी (दुहित्ता मेहस्स कुमारस्स वामे पासे भदासणंसि निसीयई) चढकर वह मेघकुमार के वाम पार्श्व तरफ भद्रासन पर बैठ गई । (तएणं तस्स मेहम्स कुमारस्स पिट्टओ एगावरतरुणीसिंगारागारचारुवेसा संगयगयहसिय भणियचेट्टियविलाससंलाववुल्लावनिउणजुत्तोवयारकुसला) बादमे मेघ. कुमार के पीछे एक उत्तम तरुणी कि जिसका वेष श्रृंगार के घर समान रमणीय था, तथा जिसका गमन राजहंसी की गति जैसा था એટલે કે બલિકમ વિધિ પતાવીને, વજનની અપેક્ષાએ હલકા પણ કિમતની દ્રષ્ટિએ બહુ જ કિંમતી આભરણથી શૃંગાર સજીને તે પાલખીમાં બેસી ગયાં. (दुरूहित्ता मेहस्स कुमारस्स दाहिणे पासे भासणंसि णिसीयइ) ते भेहुभारनी भी त२५ मद्रासन ५२ मे तi. (तएणं तस्स मेहस्स कुमारस्स अंबधाई रयहरणं पडिग्गडं च गहाय सीयं दरूहा) त्या२६ मेघમારની અબાધાત્રી રજોહરણ, પાત્ર તેમજ સરકમુખવસ્ત્રિકા વગેરે બધાં સાધુજને थित ५४२॥ साधन पासीमा यढयां (दुरूहित्ता मेहस्स कुमारस्स वामे पासे भदासण सि निसीयइ) यढीने ते भेषभारनी मी १२३ भद्रासन ५२ मेसी गया. (तएणं तस्स मेहस्स कुमारस्स पिट्टओ एगा वरतरुणी सिंगारागीरचारवेसा संगयगयह सियभणियचेट्टियविलाससलाववुल्लाव निउणजुत्तोवयारकुसला ) त्या२ पछी मेघाभारनी पाछ मे उत्तम તરુણ જેને વેષ શૃંગારના આકારની જેમ રમણીય, તેમ જ જેની ગતિ રાજહં.
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy