SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ३८२ ज्ञाताधवथाई मन्त्र 'तिण्णसयसहस्साइ' त्रीणिशतसहस्राणि लक्षत्रयदि नाराणि गृहीत्वा द्वाभ्यां शतसहस्राभ्या लक्ष यदीनारेण कुत्रिकापणात् रजोहरणं प्रतिग्रह च उपनयत । दीक्षासमये दीक्षार्थिना सनानीतानि रजोहरणांदीन्युपकरणानि अन्यस्यापि साधोग्रहीतु कल्पन्ते इतिभावः । एकेन शतमस्रण काश्यप-नापितंशब्दयत। ततःखलु ने कोम्बिक पुरुपाः श्रेणिक न राजा एवमुक्ताः सन्तः हृष्ट-तुष्टाः श्रोगृहात त्रीणिशतसहसा गृहीत्वाण कुत्रिकापणात् द्वाभ्या गतबाहनाम्यां रजोहरणं प्रतिग्रहं च उपलक्षणत्वदन्यानि गधृपकरणानि च उपनयन्ति एकेन शत हस्रेण काश्यपकं शब्दयन्ति। ततः खलु स काश्ययकः तैः कौटुम्बिकपुरुषैः सदा सिरि धराओ तिन्निसयसहस्साई गहाय दोहिं स यसहस्सेहिं कुत्तियावणाओ रयहरणं पडिग्गह च उवणेह ) हे देवानुप्रियो ! तुम जाओ और भांडागार से तीन लाख दीनारें लेकर दो लाव दीनारों की रजाहरण एव प्रतिग्रह पात्र ये वस्तुएँ कुत्रिकापण से लेआओ। ( एगसयमहस्से ण कासवय सहावेह ) और १ लाग्य दीनार मे नाईको वुला लाओ। (तएणं ते कडुबियपुरिसा सेणिपण गन्ना एवं वुत्ता समाणा हट्टतठा सिरीघराभो तिन्निमयसहस्साह गहाय कुतियावणाओदोहि सयसहस्से हिं ग्यहरणं पडिग्गहं च उवणेति ) श्रेणिक गजो के द्वारा इस प्रकार आज्ञापित हुए वे कौटुम्विक पुरुष बहुत अधिक हर्पित एव संतोषित होते हुए भांडा गार से तीन लाग्ब दीनारें लेकर दो लाख दीनारों से रजाहरण और पात्रत्रय ले आये। (एगम यसहस्सेणं कासदयं महार्वेति) तथा १ लाख दीनार से काश्यपक (नाई) को बुलाने के लिये चले गये। (तएण से कायवए तेहिं कोडं वियपुरि से हिं महाविए माणे हट्टजाव हियए हाए तिन्नि सयसहरमाई गहाय दोहिं मय महम्सेहि कुत्तियारणाओ रयहरणं पडिग्गह च उवणेह) " वानुप्रियो । तमे नया मने मारभाथी ऋण લાખ દીનાર લઈને બે લાખ દીનાની જેહરણ અને પ્રતિગ્રહપાત્ર કુત્રિકાપણુથી લાવે (एगमयसहस्सेणं कासवय सद्दावेह ) मने मे दाम दीनारथी तभने माताको (तएणं ते कौडुविय पुरिमा सेणिएणं रन्ना एवं वुत्ता समाणा हट्ट तृट्ठा सिरीधरानो तिन्नि सयसहस्साई गहाय कुत्तियावणाओ दोहिं सयमहम्सेहि रयहरण पडिन्गह च उत्रणेति ) श्रेणुि 1 3 मा शत माज्ञाचित थये। કૌટુંબિક પુરુષે બહુ જ હર્ષિત અને સંતુષ્ટ થયા. અને ત્યાથી ભાડાગારમાં ગયા અને ત્રણ લાખ દીનાર લઈને બે લાખ દીનારથી રજોહરણ પાત્રત્રય લઈ આવ્યા (एगसयसहस्सेणं कासवयं सदाति) तेभ ये महीनारथी अश्यप (Stम) ने मारा गया (ताण से कासवए तेहिं कोडंबियपुरिसेहि
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy