SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी का अ१. ३२ पेकुपात्र्वानरूपणम् (३) शाटकत्रयम् (४) चौलपट्टकः (५) आसनं च । (६) सदारकमुस्त्रिका, (७) ममार्जिका, (१०) पात्राणामञ्चलत्रयम्, (११) मिक्षाधानी, ३८१ (१२) मण्डलक वखम्, (१३) दोरकसहितं रजोहरण दण्डावर कात्र 'निषद्या' इतिप्रसिद्ध ' (१४) धावनजलादिगालनवखम् इत्यादि । " प्रमा एतानि रजोहरणादीन्युपकरणान्येकैकस्य साधोः कल्पन्ते इति भावः, 'उवणेह' उपनयत= समानयत, 'कासवयं च ' काश्यपकं = नापितं च शब्दयत । ततःखलु स श्रेणिको राजा कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा एवमवादीत् गच्छत खलु यूयं हे देवानुप्रियाः । 'सिरिवराओ' श्रीगृहात् = भाण्डागागत उपलक्षक है। साधुओं के वे अन्य उपकरण ये हैं-- शाटकत्रय ( ३ ) तीन चदर चौल पट्टक ( ४ ) आसन (५) सदोरक सुख वस्त्रिका, (६) र्जिका (७) तोन पात्रों के तीन अंचल (१०) भिक्षाघानी (११) मोण्डoh aa (१२) दोरक सहि रजेोहरण istats aa निपया (१३) तंडुलादिका जल को छानने का वस्त्र (१४) इत्यादि । ये सब रजोहरणादिक उपकरण एक एक साधु के लिये आवश्यक है । अतः मेघकुमार राजाने अपने माता पिता से कहा कि यदि आपकी भावना हमें कुछ देने की है तो आप कुत्राण से इन साधुजनों के उपकरणों को लाकर हमे दीजिये । तथा काश्यपक -- नाईको भी बुलवा दीजिये । (तपणं से सेणि राया कौटुंबिय पुरिसे सहावे सहावेत्ता एवं बयासी ) मेघकुमार के इस प्रकार याचना वचन सुनकर राजाने उसी समय कौटुम्बिक पुरुषों को बुलाया और बुलाकर इस प्रकार कहा -- ( गच्छह णं तुम्भे देवाणुपिया | छे- (3) शारत्रय, ऋणु याहरो, (४) चौलचट्ट, (4) खासन, (६) सहेो भुणवस्त्रिडा, (७) प्रमानिडा, (१०) ऋतु पात्रोना त्राण अध्यक्ष (११) लिक्षाधानी (१२) માડલકવસ્ત્ર (૧૩) દારક સહિત રજોહરણુ ડંડાવરક વસ્તુ નિષદ્યા (૧૪) તંડુલ વગેરેના પાણીને ( એસામણુને ) ગાળવાનું વસ્ત્ર વગેરે. આ બધા રોહરણ વગેરે ઉપકરણા દરેક સાધુને માટે આવશ્યક છે. એટલા માટે મેઘકુમાર નળએ પોતાના માતાપિતાને કહ્યુ તમારી ઈચ્છા મને કંઇક આપવાની છે તે તમે કુત્રિકાપણ (દુકાન) માંથી આ સાધુજનાચિત ઉપકરણા લાવીને મને આપેા. તેમજ કાશ્યપક એટલે કે હજામને પણ એલાવા (तरण से सेणिए राधा कोवियपुरि मे सहावे सहावेत्ता एवं वासी ) મેઘકુમારની ઈચ્છાની વાત સાંભળીને રાજાએ તરત જ કૌટુંકિ પુરુષને ખેલાવ્યા अने मोसावीने या प्रमाणे - गच्छ गं तुब्भे देवाणुया ! मिरिघगओ
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy