SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टाका अ.१सू.३२ मेधकुमारदीक्षोत्सवनिरूपणम् ७९ सुरभिणा गंधोदेएणं णिकं हत्थपाए पक्खालेह सेयाए चउप्फालाए पोत्तीए मुहं बंधेत्ता मेहस्स कुमारस्स चउरंगुलवज्जे णिक्खमणपाउग्गे अग्गकेसे कप्पेहि ॥ सू० ३२ ॥ टीका-'तएण' से मेहे राया' इत्यादि । तवःखलु स मेघो राजा जातः। महा यावद विहरीत अघतिष्ठते । ततः खलु तस्य मेघस्य राज्ञो मातापितरौ एवमवादिप्टाम्-भण-कथय, हे जात ! 'किं दलयामो' किंमः किं तव स्वायत्तं कुर्मः, किं पयच्छामो' किं प्रयच्छामः किं तब प्रियतरं वितरामः, किंवा ते हिय इच्छिए' किंवा ते हृदि इप्टं किं तव पुण्यवतो मनोभिलषितं 'सामत्थे' सामर्थ्य मत्रणापर्यालोचनं विचारं इति यावत् 'सामत्थे' इति देशीयः शब्दः यन्मनसि वर्तते तन्निःशङ्क ब्रादि इत्जथेः। ततः खलु स मेघो राजा मातापितरौ एवमवदत्हे मातापितरौ इच्छामि खलु 'कुत्तियावणाओ' कुत्रिकाषणतःकूनां स्वर्ग तएणं से मेहे राया' इत्यादि टीकार्थ-(तएण से मेहे राया) राज्याभिषेक होजाने के बाद मेघकुमार अब राजा बन गये। (तएणं तस्स मेहस्स रन्नो अम्मापियरो एव वधासो ) तब मेघकुमार राजा के माता पिताने उनसे ऐसा कहा(भण जाया कि दलयामो कि पयच्छामो किंवा ते हियइच्छिए सामत्थे ) हे पुत्र ! कह तुम्हें क्या देवें । तुम्हें ऐसी कौनसी प्रियतर वस्तु है जिसे हम तुम्हें वितरित करें। कहो तुम्हार मन में क्या इष्ट है--शंका मत करो--निःसंकोच होकर हमें कहो (तएणं से मेहे राया अम्मापियरो एव वयामो ) माता पिता की इस बात को सुनकर मेयकुमार राजाने उनसे ऐसा कहा--(इच्छामिणं अम्मयाओ कुत्तियावणाओ रयहरणं पडिग्गह 'तएणं से मेहे गया' इत्यादि अर्थ-(तएणं से मेहेराया)च्याभिषेनी उत्सव पछी न्यारे भेघाभार रात थ६ या. (तएणं तस्स मेहस्स रन्नो अम्मापियरो एव वयासी) त्यारे भेसुभा२ lodन मातापिता तेभने यु (भण जाया कि दलयामो किं पयच्छामो किं वा ते हियइच्छिए सामत्थे) पुत्र! मोदी अमे तमने शु આપીએ. એવી કઈ સૌથી પ્રિય વસ્તુ છે કે જે અમે તમને આપીએ. બેલે तभास मनभां शुट छ. A1 न , निसायपणे मभने डी. (तएणं से मेहेराया अम्मापियरो एवं क्यासी) भातापितानी २ पात सांसजान भेषभा२ रामे तभने यु ३ (इच्छामि णं अम्मयाओ कुन्यिावणाओ
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy