SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्ष टीका अ, १ सू० ३१ मातापितृभ्यां मेघकुमारस्यसंवाद. " तदुद्विधा - नलपत्तन स्थलपत्तनं च तत्र जलपत्तनं-यत्र जलेन भाण्डान्यायच्छन्ति, यत्र तु स्थलेन तत् स्थलपत्तनम्, संबाधः - अन्यत्र समसल भूमौ कृषीवलाः कृषिं कृत्वा, वणिजो वाणिज्यं कृत्वा यत्र पर्वतादि दुर्गस्थानविशेषे रक्षार्थं संहन्ति कणादिक समुझ कोष्ठागारादौ च प्रक्षिप्य वसन्ति स संबाधः, यद्वा-संबाधः=बहुप्रकारलोक संकीर्णस्थानविशेष:- सन्निवेशः- सार्थादिस्थानम्, तेषाम्–'आहेवच्चे' अधिपत्यं, जाव विहराहि' यावद्विहर, स्वामित्वं अत्र यावच्छब्देन 'पौरेवच्चे' पुरोवर्तित्वम् अग्रेसरत्वमित्यर्थ:- 'सामितं = स्वामित्वं नायकत्वं 'भट्टित्तं' भत्तृत्वं पोषकत्वम्, 'महत्तरगतं' महत्तरकत्वम् = उत्तमत्वम्, आणाई - सरसेणावच्च' आज्ञेश्वर सेनापत्यम् - श्राज्ञाया ईश्वर आज्ञेश्वरः=आज्ञामधानः, सेनायाःपतिः=सेनापतिः = सैन्यनायकः, आज्ञेश्वरश्वासौ सेनापतिश्चेति आशे श्वरसेनापतिः, तस्य कर्म आज्ञेश्वरसेनापत्यं, तत्, ' कारेमाणे ' कारयन= अन्यैर्नियुक्त पुरुषैः ' पालेमाणे ' पालयन नियुक्त पुरुषकार्यनिरीक्षणेन प्रजारक्षन् विहर इतिकृत्वा = इत्युक्त्वा 'जयजय' इति शब्द ' पउंजंति ' प्रयुञ्जते ते गणनायकादयो जयविजयशब्देन वर्धयन्ति ॥ सू० ३१ ॥ ३७७ - एक एक योजन पर्यंत कोई ग्राम नहीं होता है वह मडम्ब है। जिसमे आने जाने के जल मार्ग और स्थल मार्ग ऐसे दोनों मार्ग होते हैं वह नगर द्रोण मुख, समस्त वस्तुओं की प्राप्ति जिस नगरमे होती है पत्तन, जहा समतल भूमि से किमान खेती करके व्यापरी जन व्यापार करके पर्वत आदि दुर्गम स्थान विशेष में अपनी रक्षा के निमित्त कणादिकों को कोष्ठागार आदि में रखकर बसते हैं वह संबाध है । अथवा अनेक प्रकार के जनों से जो स्थान वसा हुआ होता है वह भी संबाध कहलाता है। जिसमे साहूकार आदि जन रहते हैं वह सन्निवेश कहा जाता है। जल पत्तन और स्थल पत्तन के भेद से पत्तन दो प्रकार છે. જેમાં અવર જવર માટે જળમા અને સ્થળમાર્ગ આ પ્રમાણે અને મા હાય છે, તે નગર દ્રોણુમુખ જે નગરમા ખધી વસ્તુઓ મળતી હાય તે પત્તન જયાં સમતલ ભૂમિમા ખેડુતા જમીન ખેડીને, વેપારીએ વેપાર કરીને, પર્યંત વગેરે દુર્ગાંમસ્થાન વિશેષમા પોતાની રક્ષા માટે અનાજ વગેરેને કાઠારામાં મૂકીન નિવાસ કરે છે, તે ‘સખાધ છે અથવા તે અનેક જાતના માણસે જે સ્થાનમાં વસતા होय छे ते चालु ‘समाध' नामे भोजभाय है, मां शाहुर (वाशिया) वगेरे રહે છે, તે સન્નિવેશ કહેવાય છે. જળ પત્તન તેમજ સ્થળ પત્તન આ રીતે પત્તનના બે પ્રકાર હાય છે. જયા જળમાર્ગ વસ્તુઓ વગેરે પહાચાડવામા આવે છે ४७
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy