SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ झाताधर्मकथासूत्रे अष्टतेनेति ૩૭૩ शाना, 'भोमेजाग' भौमेयानां = मृण्मयानां कलशानाम् प्रत्येकमभिसंबध्यते । 'सन्चोदहि' सर्वोदकैः =जले:, 'सव्यमहियाहिं' सर्व, मृत्तिकाभिः सर्वपुष्पैः सर्वगन्धैः सर्वमात्यैः, 'सोमहिहि य' सर्वोष पatfar 'सिद्धएहि य' सिद्धार्थकश्च = श्वेतसर्पपैश्च 'सर' इति प्रसिद्धे 'सीए' सर्वद्वर्था, सब्बजुईए' सर्वधुत्या= सर्ववलेन यायत् 'दुंदुभिनिरधामनादियरत्रेणं' दुन्दुभिनिर्घोषनादितरवेण महता महता राज्याभिषेकेण 'अमिसिच' अभिषिञ्चति, राज्याभिषेकं करोति 'तए' ततः खलु नायकप्रभृतयः करतलपरिगृहीतं दगनखं गिरआवर्त मस्तकेऽज्ञ्जलि कृत्वा मवदन्- 'जयजयगदा' हे नन्द ! हे समृद्धिमन ! जय, जय, त्वं जयं नमस्व, 'जय जयभद्दा भद्रं कल्याणमस्यान्तीति भद्रः, तत्सुबोधने हे भद्रा ! हे कल्याणकारिन जय जय, 'जयणदा' हे जगन्नन्द ! जगदानन्दकारक ! ते गण पुष्पों से, समस्त सुगंधिक द्रव्यों से, सर्व मालाओं से, सर्व औषधियों से, श्वेत सर्पषों से, सर्व ऋद्धि पूर्वक समस्त धुनि पूर्वक दुंदुभि आदि गाजे बाजों के शब्दों से समस्त दिग्विभाग को गुंजाते हुए बडे उत्सव के साथ राज्याभिषेक किया। (नएणं ते गणणायगपभियो कर यल जाव क? एवं वयासी - - जय जय णंदा ! जय जय भहा! जय जय णंदा जय भवाने) इसके बाद उन गणनायक आदि समस्त जनाने मस्तक पर अंजलि रखकर इस प्रकार आशीर्वाद रूपमें कहा कि हे नद-मृद्धि शालिन । आप सदा विजय प्राप्त करें, हे भद्र -- कल्याण कारिन । आपकी सदा विजय हो । हे जगदनंद -- जगदानंद कारक | आपका એકસો આઠ માટીના કોાથી સર્વ પ્રકારના ઉદક (પાણી) થી, આધી જાતની માટીથી, ગંધી ાતના ફૂલાથી, ખધી ાતના સુગ ંધિત દ્રવ્યેથી, બધી જાતની માળાએથી, બધી ન્તતની ઔષધીએથી, સફેદ સરસવથી, સર્વ ઋદ્ધિ અને સમસ્ત ઘતિપૂર્વક, ટુ દુભિ વગેરે વાન્ત એથી ખધી શિાને શબ્દમય કરતા બહુ ઠાઠ भने उत्सवनी भाथै राज्ज्यालिपे यो (नपणं ते गगगायनपसियओ करयल जावक एवं वयासी जय जय गंदा ! जय जय भद्दा ! जय जय गंदी जय जय भद्दा मते ) त्यार माह गधा गधुनायो वगेरे समस्त स्थ સ્થિત લાકાએ મસ્તક ઉપર અંજલિ મૂકીને આશીર્વાદ રૂપે આ પ્રમાણે કહ્યું કે હું नहीं समृद्धि शाविन ! तमे सहा विन्न्य भेगो, हे लहू । या मरिन् । તમારી સાવિજય થાઓ. હે જગનંદ' જગાનંદ કારક! તમારૂં સદા કલ્યાણૢ
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy