SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३७३ अनगारधर्मामृतवर्षिणी टोका अ.१सू. ३१ मातापितृभ्यां मेघकुमारस्य संवाद तथाऽस्तु इतिकृत्वा तदाज्ञां स्वीकृत्य तेऽपि तथैव = णिकनृपाज्ञानुसारेण उपस्थापयन्ति राज्याभिषेकवस्तुजातं संघटयन्ति । ततः खलु स श्रणिको राजा 'बहुभिः गणनायकै दण्डनायकैश्च यावत् संपरिवृतः मेघं कुमारं अष्टशतेन = भष्टाधिकशतेन सौवर्णिकानां सुवर्णमयानां, कलशानां, एवं रूप्यमयाणां कल शानां सुवर्णरूप्यमयाणां कलगानां तथा - मणिमयाना कलशानां, सुवर्णमणि मयानां कलशानां तथा-रूप्यमणिमयानां कलशानां सुवर्णरूप्यमणिमयोनां कलजो योग्य हो । ( तए ते कोडुवियपुरिसा जाव तेवि तहेव उवह ति ) इस प्रकार राजा के कथन को सुनकर " महाराज ! आपकी जैसी आज्ञा है वैसा ही काम हम करेंगे, इसप्रकार राजा की आज्ञा स्वीकार कर समस्त राज्याभिषेक योग्य सामग्री बहुत अधिक परिमाण में उन लोगोंने एकत्रित करली (तरणं से सेणिए राया बहू हिं गणणायगदडणायगेहिं य जाव संपरिवुढे ) इस के बाद उस श्रेणिक राजाने दंडनाय को एवं गणनायकों के साथ परिवृत्त होकर ( मेहं कुमार) मेघ कुमार का ( असणं सोवन्नियाणं कलसाणं एवं रूप्पमयाणं कलसाणं सुत्रण रूपमयाणं कलसाणं मणिमयाणं कलसाणं सुत्रण्णमणियाणं रुप्पमणिमयाणं अभिसिंह ) १०८, सुवर्ण के सुवण्णरुप्पणिमयाणं कलसाणं कलशों से, १०८, चांदी के कलशों से, १०८ सुवर्ण रूप्यमय कलशों से, तथा १०८, मणिनिर्मित कलशों से, १०८, सुवर्ण मणिभय कलशों से, १०८, रूप्पमणिमय कलशों से, १०८ सुवर्ण रूप्यमणिभय कों से, १०८ मिट्टी के कलशों से, सर्वोदक से समस्त मृत्तिका से, समस्त " આ રીતે રાજાની આજ્ઞા સાંભ- त्रियं पुरिसा जात्र ते वि तदेव उवेंति ) ળીને “ મહારાજ આપની જેવી આજ્ઞા છે, તે જ પ્રમાણે અમે કામ કરીશું” આ રીતે રાજાની આજ્ઞા સ્વીકારી ને તેઓએ મેાટા પ્રમાણમાં રાજ્યાભિષેકનેસ ટેની समस्त सामग्री लेगी ४री सीधी. (तएगं से सेणिए राया बहूहि गणणायग दंडणायगेहिय जाव संपरिवुडे ) त्यार माह श्रेणि राममे दंडनायी मने गात्रुनायीनी साथै भजीने ( मेहं कुमारं ) भेघकुमारना ( अट्ठसए णं सोवन्नियाणं कलसाणं एवं रूप्पमयाणं कलसाणं सुवण्णमाणियाणं रूप्पमणियाणं सुवण्ण रूप्पमणियाणं कालसाणं अभिसिंच इ) सो आठ सोनाना अणशोथी એકસો આઠ ચાંદીના કળશેાથી, એકસેસ આઠ સુવણુ અને ચાંદીના કળશેાથી, એકસા આઠ મણિ નિર્મિત કળાથી, એકસે આઠ સુવર્ણ મણિમય કળાથી, એકસો આઠ ચાંદીના અને મણિમય ક્ળશેાથી, એકસો આઠ સુવર્ણી રુપ્સ મણિમય કળશાથી,
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy