SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ अनगारचर्मामृतवषिणीटाका अ १सू. ३१ मातापितृभ्यां मेधकुमारस्य सवादः २७१ कामिः, तथा विषयप्रतिकूलाभिश्चतपः संयमाराधनं दुष्करमिति बोधनेनविषयपतिकूल तपः संयमसम्बन्धि नीभिः आख्यापनाभिः प्रज्ञापनाभिः संज्ञापनाभिर्विज्ञापनाभिश्च आख्यानादिरूपाभिश्चतुर्विधाभिर्वाग्भिरित्यर्थः, आ ख्यातु वा, प्रज्ञापयितुं वा सज्ञापयितुं वा विज्ञापयितुं वा, न शक्नुतइति पूर्वेण सम्बन्धः। यदा माता पितरौ-धारिणी देवी श्रेणिको राजा चम्चपुत्रं मेयकुमारं विषयानुकूलाभिश्चतुर्विधाभि वाग्भिस्तथा विषयपतिकूलाभिश्चतुर्विधाभिर्वाग्भिः प्रतिबोधयितुं गृहे स्थापयितुं न शक्नुतः, 'ताहे' तदा 'अकामए चेव' अकामावेव 'भोगान् भुक्त्वा पश्चाद् वृद्धावस्थायां प्रव्रज्यां गृह्णातु' इति स्वमनोरथमप्राप्तवन्तौ, मातापितरौ मेघकुमारमेवमवादिष्टाम्-'इच्छामो ताव जाया !' इच्छामस्तावत् हे जात ! एक दिवसमपि ते नव राजश्रियं द्रष्टुम्, राज्याभिषेक पाप्य राजपदालत राजासनवरोपरि समासीन राजचिन्है विभूपित त्वामेकदिवसमपि द्रष्टुं मनोरथोऽस्माकं बर्तते, एकमसि मातापिहि य आधरणाहि य पन्नवणी, हि य सन्नणाहि य विनवणाहिं य ओध वत्तिए वा पन्नवित्तए वा सन्नवित्तए वा विनवित्तए वा) इन पूक्ति विषय प्रवृत्तिजनक तथा विषय प्रतिकूल प्रदर्शक बहुविध आख्यापना रूप, प्रजापना रूप, संज्ञापना रूप, और विज्ञापना रूप चार प्रकार की वाणियोद्वारा कहने के लिये प्रज्ञापित करने के लिये, संज्ञापित करने के लिये विज्ञापित करने के लिये समर्थ नहीं हो सके (ताहे) तब (अकामए चेव मेहंकुमारं एवं वयासी) नहीं इच्छा होने पर भी इस प्रकार मेयकुमार से कहने लगे(इच्छामो ताव जाया एग दिवसमवि ते रायसिरिपासित्ताए ) हे पुत्र ! हम यह चाहते हैं कि हम लोग कम से कम एक दिन भो तुम्हारी राजशोभा देखलें। (नए णं से मेहे कुमारे अम्मापियरवणुवत्तमाणे वणा हि य पन्नवणा हि य सन्नवणा हि य विन्नवणा हि य आधवित्तए वा पन्न वित्तए वा मन्नवित्तए वा विन्नवित्तए वा) Londl पूर्व ४सा વિશ્વમાં પ્રવૃત્તિ કરાવનારા તેમ જ વિષયોથી પ્રતિકૂળ એવા ઘણા આખ્યાના રૂપ, પ્રજ્ઞાપના રૂ૫, સંજ્ઞાપના રૂપ અને વિજ્ઞાપના રૂપ આ ચાર પ્રકારની વાણીઓ દ્વારા કહેવામાં, પ્રજ્ઞાપિત કરવામાં, સંજ્ઞાપિત કરવામાં અને વિજ્ઞાપિત કવામાં સફળ થયા નહિ - ( ताहे) त्यारे (अकोमए चेव मेहं कुमार एवं वयासी) छ। नहि हावा छताये मेघाभारने तयारी ४ (इच्छामो ताव जाया एग दिवसमवि ते राय• सिरि पासित्ताए) पुत्र | अभारी ४२७ छ १ पधारे नहित मे हिक्सने भाट ता तमारी श्रीन लेसो (तएणं से मेहे कुमारे अम्मापियर
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy