SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथासूत्रे तएण से सेणिए राया फोटुंबिय पुरिसे सदावेइ सदावित्ता एवं वयासी - खिप्पामेव भो देवाशुप्पिया। मेहस्स कुमारस्त महत्थं महग्धंमहरिहं विउलं रायाभिसेयं उबट्टवेह | तरणं ते कोटुंबिय पुरिसा जाव तेवि तव उबटूवेंति । तएणं से सेणिए गया बहूहिं गणणायग दंडणायगेहि य जाव संपरिवुडे मेहं कुमारं असणं सोवन्नियाणं कलसाणं एवं रुप्पमयाणं कलसाणं सुवण्णरुपमयाणं कलसाणं मणिमयाणं कलसाणं सुवण्णमणिमयाणं० रुप्पमणिमयाणं० सुवण्णरुपमणिमयाणं भोमेजाणं सव्वोदएहिं सव्वमहियाहिं सव्वपुष्फेहिं सव्वगंधेहिं सव्वमलेहिं सव्वोसहिहि य सिद्धत्थ ऐहि य सव्वी सव्वजईए सव्ववलेणं जाव दुंदुभिणिग्धोसनाइयरवेणं महया महया रायाभिसेएणं अभिसिंचाइ । तपणं ते गणणायगपभियओ करयल जाव कट्टु एवं वयासी - जय जय पणंदा ! ज - जयभवा जय नंदा जय भद्दा भदंते, अजियं जिणाहि, जियं पालेहि, जियमज्झे साहि अजियंजिणाहि सत्तुपक्खं, जियं च पाले हि मित्तपक्खं, जाव भरहो इव मणुयाणं रायगिहस्स नगरस्स अण्णेस च बहूणं गामागर जाव सन्निवेसाणं आहेवच्चं जाव विहराहितिकडे जय जय सई पर्जति ॥ सू० ३१|| 1 टीका- 'तरणं तं' इत्यादि । ततः खलु तं मेघकुमारं मातापितरौ न शक्तः बहुभिर्विषयानुलोमाभिः =विषयानुकलाभित्र विषयेषु प्रवृत्तिजन .ܘܟ 'तरण न मे कुमारं अम्मापियरों इत्यादि टीकार्थ - (तरण) इसके बाद (नं मेहं कुमारं ) जय कि मेघकुमार को ( अम्मा पियरो) माता पिता ( यहि बिसयालोमादि य विमंयपडिका 'त एवं तं मेहकुमारं अम्मा पियरी' इत्यादि सार्थ - (तणं) त्यानाह (नं मेहकुमार) न्यारे भेधभारने ( श्रम्मा पियरी ) मानाचिता (वहहिं विषयाणुकोमारिय विषयपडिकूलाहि य आप
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy