SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३५७ 'अनगारधर्मामृतवर्षणोटीका अ १.३० मातापितृभ्यां मेघकुमारस्य संवाद. टीका--' तरणं' इत्यादि । तत: खलु तस्य मेघस्य कुमारस्य माता पितरौ ' जाहे ना संचाएं ते ' यदा न शक्नुतः=न समर्थौ भवतः मेघं कुमारं वशीकर्तुम्, कैरुपायै ? इत्याह-' बहूहिं' इत्यादि । बहुभि अनेकप्रका राभिः-' विसयाणुलोमाहिं ' विषयानुलोमाभिः विषयाणां शब्दा दीनामनुलोमाःतत्र विषयेषु प्रवर्तकत्वेनानुकूलाः, ताभिः विपभोगएव मनुष्यलोके सारांश स्तदर्थमेत्र सर्वे जना: प्रवर्तन्ते, उक्तंच- "यदि रामा यदि च रमा, यदि तनयो विनयधी गुणोपेतः । तनयेतनयोत्पत्तिः, सुरवरनगरे किमाधिक्यम् ॥ १॥ इनि, " "अर्थागमो नित्यमरोगिता च प्रिया च भार्याप्रियवादिनी च । वश्यश्च पुत्रोऽर्थकरीच विद्या पजीवलोकस्य सुखानि राजन् | ॥२॥ इति ॥ इत्यादिरूपाभिः ' आघवणाहिं य' आख्यापनाभिश्च बहुविधैराख्यानैः = सामान्यतः कथनैश्व, 'पन्नवणाहि य प्रज्ञापनाभिश्च = विशेषतः कथनैश्च सन्नवगाहिय' संज्ञापनाभिव = संबोधनाभिः 'हे पुत्र ! हे जात ! हे अङ्ग !' इत्यादिवाग्भिः संबोध्य कथनैश्च, 'विन्नवणाहि य विज्ञापनाभिश्च = 'त्वमेवास्माकमस्यां वृद्धावस्थायामाधारोऽसि अवलम्बनमसी' त्यादिरूपेण सप्रेम - 'तरणं तस्म मेहस्स कुमारस्स' इत्यादि । टीकार्थ - (तएणं) इस तरह ( तस्स मेहस्स कुमारस्स) उस मेघकुमार के ( अम्मापयरी) माता पिता ( जाहे) जब (मेहंकुमार) मेघकुमार को (चहू हिं विसयाणुलो माहिं आघवणाहि य, पन्नवणाहि य, सन्नवणाहिं य, विन्नचणाहि य, आधवित्तए वा, पन्नवित्तएवा सन्नवित्तएवा, विन्नवित्तए वा ) शब्दादि विषयों में प्रवृत्ति कराने वाले होने के कारण अनुकूल ऐसे अनेकवि सामान्य कथनों से विशेष कथनों से तथा संबोधनपूर्वक किये गये कथनों से, तुमही हमारी इस वृद्धावस्था में एकमात्र आधारभूत हो इत्यादि 'त एणं तस्स मेहस्स कुमारस्स' इत्यादि टीअर्थ - (तएणं) या प्रमाणे ( तस्स मेहकुमारस्स) भेधभारना ( अम्मा पियरो) भातापिता (जाहे ) ल्यारे ( मेहं कुमारं ) भेघकुमारने ( बहूहिं विसयाणुलो माहिं आघवणाहिय, पन्नवणा हि य, सन्नवणाहिय, विन्नणा हिय, आधवित्तए वा, पन्नवित्त वा सन्नवित्त वा विन्नवित्तए वा ) शब्द वगेरे સાંસારિક વિષયામાં પ્રવૃત્તિ કરાવનાર હાવાથી વિષયાને અનુકૂળ એવા ઘણા સામાન્ય કથનાથી વિશેષ કનેથી, સ ંખેાધનવાળા કથનથી, વારંવાર પ્રેમ અને દૈન્ય પ્રકટ કરનારા આવા કથનાથી કહ્યું કે હું મેઘકુમાર ! તમે જ એકની એક અમારી ઘડપણની લાકડી છે,
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy