SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३५६ शाताधर्मकथाम णेयाउए संसुद्धे सल्लगत्तणे सिद्धिसग्गे मुत्तिमग्गे निजाणमग्गे निव्वा. णमग्गे सव्वदुक्खप्पहीणमग्गे अहीव एगंत दिट्टीए, खुरोइव एगंतधारोए, लोहमया इव जवा चावेयव्वा, वाल्लयाकवले इव निरस्साए, गंगा इव महानदी पडिसोयगमणाए, महासमुद्दो इव भुयाहिं दुत्तरे,तिक्खं चंकमियव्वं, गरुअं लंबेयव्वं, असिधारव्य संचरियव्वं, णो य खलु कप्पइ जाया ! समणाणं निग्गंथाणं आहाकम्मिएवा उदेसिए वा कीयगडे वा ठवियए वा, रइयए वा, दुभिक्खभत्तेवा कतारभत्ते वा बद्दलियाभत्ते वा गिलाणभत्ते वा मूलभोयणे वा कंदभोयणे वा फलभोयणे वा वीयभोयणे वा हरियभोयणे वा भोत्तएवा पायए वा तुमं च णं जाया ! सुहसमुचिए णो चेव णं दुहसमुथिए णालं सीयं णालं उण्हं णालं खुहं णालं पिवासं णालं वाइयपित्तिय. सिभिय सन्निवाइए विविहे रोगायंके उच्चावए गामकंटए बावीस परीसहोवसग्गे उदिन्ने सम्म अहियासित्तए, भुंजाहि ताव जाया! माणुस्सए कामभोगे तओ पच्छा भुत्तभोगी समणस्स३ जाव पव्वइस्ससि। तएणं से मेहे कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापियर एवं वयासी-तहेवणं तं अम्मयाओ! जपणं तुब्भे ममं एवं वयह-एसणंजाया ! निग्गंथे पावयणे सच्चे अणुत्तरे० पुणरवि तं चेव जाव तओ पच्छा भुत्तभोगी समणस्स३ जाव पठाइस्तसि' एवं खल्लु अम्मायाओ! णिग्गंथे पावयणे कीवाणं कायराणां कापुरिसाणं इहलोक पडिबहाणं परलोग निप्पिवासाणं दुरणुचरे पायय जणम्स जो चेवणं धीरस्स निच्छियस्स ववसियस्स एथकिं दुकरं करण पाए ! तं इच्छामिणं अम्मयाओ! तुभेहि अभYण्णाए समाण समणस्स भगवओ जाव पव्वइत्तए ।सू० ३०॥
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy