SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टोका अ.१सू.२९ मातापितृभ्यां मेघकुमारस्य संवाद ३४९ अम्मयाओ ! के पुव्वं गमणाए के पच्छा गमणााए तं इच्छमिणं जाव पव्वइत्तए ॥ सू० २९ ॥॥ टीका-'तएणं तं इत्यादि । ततः खलु त मेघकुमारं मातापितरा वेवमवादिष्टाम् उक्तवन्तौ, 'इमंच ण ते जाया !' इदंच खलु ते जात ! हे जात ! हे पुत्र ! इदंच खलु ते-तव 'अजयपजय पिउपज्जागए' आयेयक्रपार्यक पितृप्रार्यकागतं तत्र आर्यकः-पितामह : 'दादा' इति भाषायाम् प्रार्यकः-प्रपितामहः, 'परदादा' इतिभापायाम. पितृप्रार्यक:-पितुः अपितामहः-तेभ्य: समोगतं, सुबहु-प्रभूतं हिरन्नेय' हिरण्यंजतंच, 'सुवणे य' सुवर्णच, 'कंसेय' कांस्यपात्राणिच, 'दुसे य' दूस्यं चीनांशुकादीनि श्रेष्ठरस्त्राणि, 'मणिमोत्तियसंखसिलपवालरत्तरयणसंतसारसावतेए' मणि मौक्तिकशलशिलाप्रवालरकरत्नसत्सारस्वापतेयं तत्र मणयः चन्द्रकान्तादयः, मौक्तिकानि= मुक्ताफलानि, शाखा: दक्षिणावर्तादयः, शिला स्पर्श मणिः-यस्य स्पर्शमात्रेण लौहः सुवर्ण भवति, प्रवालानि-विद्माः , रक्तरत्नानि पद्मरागादीनि, तथा अन्यच्च यत्-सत्-विद्यमानं; सारं सारभूनं 'तएणं तं मेहं कुमारं' इत्यादि । टीकार्थ-(तएणं) इसके बाद (तं मेहं कुमारं) उस मेघकुमार से (अम्मापियरो) माता पिताने (एवं वयाप्ती) ऐसा कहा (इमेणं ते जाया! जज्जय पज्नय पिउपज्जयागर) हे पुत्र ! यह दादा, परदादा तथा पिताके प्रपिता मह से चला आरहा (सुवण्णहिरण्णे य सुवण्णे य कंसेय दूसे य मणिमोत्तिय संखसिलप्पवालरत्तरयणसंतसारसावइज्जे य) हिरण्य-चांदी मुवर्ण, कांसा, चीनांशुक आदि श्रेष्ठ वस्त्र, चन्द्रकान्त आदि मणियो, मुक्ता फल (मोती) शंख-(दक्षिणवर्त शंख) जिसके स्पर्श से लोहा सवर्ण 'लएणं तं मेहंकुमारं' इत्यादि। 2010-(तएणं) त्या२६ (तं मेह कुमार) मेघमारने (अम्मा पियरो) मातापिताम्मे (एवं वयासी) यु–इमे णं ते जायाँ) ! अजय पन्जय पिउपजया गए ) पुत्र हाहा, पहा तेभल पिताना पाहाना समयथी (सुबहु हिरण्णे य सुवण्णे य कंसेय दूसेय मणिमोत्तिय संख सिलपवालरसरयण संतसारसावईज्जे य) डिएय (यांही), सुवा, सु, थाना बगेरे उत्तम વસો, ચન્દ્રકાન્ત વગેરે મણિઓ, મોતી, શંખ (દક્ષિણાવર્તી શંખ) જેને સ્પર્શવાથી લેખંડ સુવર્ણમાં પરિવર્તિત થઈ જાય છે–તે સ્પર્શ મણિ, મંગે, પચીરાગ
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy