SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका. अ १ सू.२८ मातापितृभ्यां मेघकुमारस्य संवाद. શું खलु हे मातापितरौ ! 'माणुस्सए भवे' अयं मानुष्यको भवः - 'अधुवे' अत्रः =अस्थिरः -- यथामतिनियत-समये सूर्योदयोऽवश्यंभावी न तथाऽयमिति भावः । ' अणियए' अनियतः = परिवर्तनशीलः यथा एकस्मिन् क्षणे राजा स एव द्वितीयक्षणे रङ्को भवतीति भावः । 'असासए' अशाश्वतः = स्वल्प कोलवर्ती, 'वसणस भवदवाभिभूए' व्यसनशतोपद्रवाभिभूतः, व्यसनानि - अधिव्याधि कृतानि दुःखानि तेषां शतम्, उपद्रवाथ राजतस्करादिकृता नानाविधास्तैर भिभूतः = पराभवं प्राप्तः, 'विजुलया चंचले' विद्युल्लता चंचल: = विद्युल्लताव भगवान महावीर के पास सुनि दीक्षा धारण कर लेना सो ( एवं खलु अम्मयाओ ! माणुस्सए भवे अधूवे अणियए असासए वसणस उपवाहिभूए विज्जुलयाचंचले अणिच्चे जलवुब्बुयसमाणे कुसग्गजलबिंदुमणि संज्झव्भरागसरिसे सुविणदंसणोवमे सडण पडण विद्वंसणधम्मे पच्छा पुरं च णं अवस्स त्रिप्पजहणिजे ) हे माता पिता ! यह मनुष्यभत्र अत्र है - स्थिर नहीं है । जिस प्रकार प्रति नियत समय पर सूर्योदय अवश्य भावी होता है उसी प्रकार यह नहीं है । अनियत है -- परिवर्तन शील है--जैसे एक प्राणी एक क्षण में राजा हो जाता तो वही द्वितीय क्षण में रंक हो जाता है। आशा स्वल्प है -- स्वल्प कालवर्ती है -- व्यसन शत के उपद्रवों से अभिभूत है --आधि, व्याधि आदि अनेक दुःखो से तथा राजा कृत तस्कर आदि कृत सैकड़ों प्रकार के उपद्रवों से यह भव पराभूत है -- बिजली के जैसा चंचल है--क्षण મજાવી દો ત્યારે મુક્તિ થઈને ભગવાન મહાવીરની પાસે મુનિન્દીક્ષા ધારણ કરી सेने तो (एवं खलु अम्मपाओ ! माणुस्सए भवे अधुवे अणिय असास वसणसउपवाहिभूए विज्जुलया चंचले अणिच्चे जलवुव्वुयसमाणे कुसग्गजल बिंदुसण्णभे संझन्भरागस रिसे सुविणदंसणोव पडणविदंसणधम्मे पच्छा पुरं च णं अवस्सविष्पजह णिज्जे) हे भाता પિતા ! આ મનુષ્યજન્મ અપ્રૂવ છે—સ્થિર નથી. જેમ દરાજ નિયત સમયે સૂર્યદય થાય છે, તેમ આ મનુષ્ય જન્મ નિયત નથી—આ તે અનિયત છે, પરિવર્તનશીલ છે, જેમ કોઈ માણસ એક ક્ષણમાં રાજગાદીએ બેસી જાય છે, અને તે ખીજી ક્ષણે કંગાળ થઈ જાય છે, આશા સ્વલ્પ છે—અલ્પકાલીન છે—સે...કડા વ્યસનેાના ઉપદ્રવથી યુકત છે, આધિ, વ્યાધિ વગેરે અનેક દુખાથી તેમજ રાજા અને ચાર વગેરેના સેકડા જાતની ઉપાધીએથી આ મનુષ્ય જન્મ દખાએલ છે. વીજળીની જેમ ચંચળ सडण
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy