SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ २१९ अनगारधर्मामृत टीका अ. १ २९ सेघकुमारस्वभगनदेर्शनादिनिरूपणम् घटकात् अश्वरथात् 'पच्चोरुहइ' प्रत्यवरोहति = अवतरति 'पच्चोरुहिता' प्रत्य वरुह्य = अवतीर्य श्रमणं भगवतं महावीरं पञ्चविधेन अभिगमेन अभिगच्छति, तत्राभिगमः=सावद्यादिव्यापार परिहारपूर्वक सविनयं त्यागिनः समीपे गमनं, तेन 'जहा' तद्यथा - तेऽभिगमा यथा - 'सचित्ताणं दव्वाणं विसरणयाए ' सचित्तानां द्रव्याणां सचिन्तपुष्पताम्बूलादीनां द्रव्यागां= वस्तूनां 'विसरणयाए ' व्युत्सर्जनया = परिहरणेन १ 'अचित्ताणं दन्त्राणं अविसरणयाए अचित्तानां द्रव्याणां= खालकारादीनां अभ्युत्सर्जनया= अपरित्यागेन, तत्रापि छत्र, खङ्ग-वाहन - मुकुट चामर - लक्षणानि राजचिह्नानि तु परिहर्तव्यान्येवेति नियम: २, 'एगमाडिय उत्तरासंग करणे गं' एकशाटिकोत्तरासंगकरणेन, तत्र एका =स्यूत रहितैकसंख्यका 'साडिया' शाटिकान्यत्र तथा उत्तरासंगकरणं यतनार्थं मुखो परिधारणं तेन ३, 'चक्बुप्फा से अंजलिपग्गहेणं' चक्षुः स्पर्शे = दर्शने सति 'अंजलिपग्गहेणं' अञ्जलि प्रग्रहेण करद्वय संयोजनेन ४, 'मणसो एमती करणेणं' से जाते हुए देखा । (पासित्ता चाउघंटाओ आसरहाओ पच्चोरुहड) देखते ही मेघकुमार अपने चातुर्घट रथ से वीतरागमभु की विनय की भावना से नीचे उनरे (पच्चो रुहित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणे अभिगच्छङ) नीचे उतर कर वे श्रमण भगवान् महावीर के सन्मुखसा पांच प्रकार के अभिगमनसे निरवद्य व्यापार परिहार पूर्वक वडी विनय के साथ गये । सावद्यव्या पार परिहारपूर्वक विनय के साथ त्यागी के पास जाना रूप जो अभिगम है वह पांच प्रकार का है- (तं जहा ) वे पांच प्रकार इस तरह से हैं - (सचिताणं दव्वाणं विसरणयाए१, अचित्तणं दव्वाणं अविसरणयाए२, एग साडियउत्तरासंग करणेणं३, चक्खुप्फासे अंजनिपग्गहे ४, मणसो एगची करणे ५) सचित्त पुष्प ताम्बूल आदि पदार्थों का परिहार करनार, वख हाओ पञ्चोरुहs ) लेतां भेधकुमार पोताना यातुर्घटं रथ उपरथी वीतराग अलुनी सांभे विनयनी भावनाथी नीचे उतरी चडया ( पच्चोरुहित्ता समणं भगवं महाविरं पंयविणं अभिगमेणं अभिगच्छइ ) नीचे उतरीने तेथे श्रभाशु ભગવાન મહાવીરની સામે સાવદ્ય વ્યાપાર પરિહાર પૂર્વક બહુ જ વિનયની સાથે ગયા. સાવદ્ય વ્યાપાર પરિહાર પૂર્વક વિનય સહિત થઈને ત્યાગીની પાસે જવુ રૂપ ? ‘अभिगम' 'छे, ते चांय अमरनो छे - ( त जहा ) ते या प्रभागे छे - (सचिताणं दव्वाणं विउसरणयाए १, अचित्ताणं दव्वाणं अवि उसहणयाए २, एग साडिय उत्तरासंगकरणेणं ३, चक्खु फासे अंजलि पग्ग ४, मणसो एगत्ती करणेणे ५, ) सथित पुष्य तांबूस वगेरे, पढार्थाने त्यन्वा १, વસ અલકાર વગેરે જે અચિત્ત દ્રવ્ય છે તેમના ત્યાગ કરવા નહિ, આ બધામાં
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy