SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका असू २४ महावारसमवसरणम् ३०७ 7 कृते तृतीयैकवचनम् । भगवतां नामगोत्रणेनापि शुभ परिणामरूप महाफलं भवति, अभिगमनादिभिस्तु यत् फलं भवति, तद् वर्णयितुं कः समर्थः । इतिभावः । तथा एकस्यापि 'आरियस' आर्यस्य आर्य गीतस्य धार्मिकस्य श्रुतचारित्रलक्षणधर्म - पतिबद्धस्य, 'सुवयणस्स' सुवचनस्य = सर्वप्राणिहितकारकवचसः, 'सवणयाए' श्रवणतया=श्रवणेन सम्यग्दर्शनादि-मोक्षमार्गरूपं महाफलं भवति किमङ्ग ! पुनः, 'त्रिउलस्स' विपुलस्य = प्रभूततरस्य 'अट्ठस्स' अर्थस्य = भगवद्वचन प्रतिपाद्यविषयस्य श्रुतचारित्रलक्षणस्य, 'गहणयाए' ग्रहणेन यत् फलं कर्मनि जरारूपं तत् केन वाच्यमिति भावः । 'तं' तत् = तस्माद् गच्छामः खलु दे देवानुप्रिया ! श्रमणं भगवन्तं महावीरं 'वंदामो' वन्दामहे = मनः प्रणिधानपूर्वकं 'वाचा' स्तौमि 'नमसामो' नमस्यामः सयत्नपञ्चाङ्ग नमनपूर्वकं नमस्कुर्मः ‘सक्कारेमो' सत्कुर्मः=अभ्युत्थानादि निरवद्यक्रियासंपादनेन आराधयामः 'सम्मामो' संमानयामः - मनोयोगपूर्वकमई दुचितवाक्यप्रयोगादिना समाराधयामः। 'कल्लाणं' कल्याणं = कल्यं - नीरुजत्व भवरोगरहितत्वं सकलके लिये कौन समर्थ हो सकता है । तथा एक भी आर्य प्रणीत धार्मिक श्रुतचारित्ररूप धर्म से युक्त सुवचन का सर्व प्राणी हितकारक वाणी का श्रवण जब जीव के लिये सम्यग्दर्शन आदि मोक्षमार्ग रूप महाफल का दाता होता है तो फिर भगवान के द्वारा प्रतिपादित हुए श्रुतचारित्र रूप धर्म के ग्रहण से जो कर्म निर्जरा रूप फल प्राप्त होगा - उसके लिये क्या कहा जा सकता है । इस लिये हे देवानुप्रियो ? भगवान् श्री महावीर की चलो हम सब मनः प्रणिधानपूर्वक उनकी वन्दना करें - वचन से उनकी स्तुति करें - यतना से पंचाङ्गनमनपूर्वक उन्हें नमस्कार करें "सक्कारेमो" - अभ्युत्थानादिरूप निरवद्य क्रिया के योग्य वचन प्रयोग द्वारा उनकी समाराधना करें । “कल्लाणं देवयं चेइयं पज्जुबासामो" શકે ? તેમજ એક જ આ પ્રણીત ધામિક (શ્રુત ચારિત્રરૂપ ધર્મયુકત સુવચનનું સ પ્રાણિહિતકારક) વાણીનું શ્રમણ જ્યારે જીવને માટે સમ્યગ્દર્શન વગેરે મોક્ષમાગ રૂપ મહાફળ આપનારૂ હાય છે, તો પછી ભગવાન દ્વારા પ્રતિપાદિત થયેલા શ્રુતચારિત્રરૂપ ધર્માંના ગ્રહણથી જે કનરા રૂપ ફળ પ્રાપ્ત થશે, તેના માટે શું કહી શકાય ? એથી હે દેવાનુપ્રિયે ! શ્રી ભગવાન મહાવીરનાં દર્શન કરવા ચાલે, અમે મા મનઃ પ્રાણિધાન પૂર્વક (એક ચિત્ત થઈને) તેમની વન્દના કરીએ, વચનથી તેમની સ્તુતિ કરીએ, યતનાથી પચાંગનમન પૂર્વક તેમને નમસ્કાર કરીએ. 'सक्कारेमो' અભ્યુત્થાનરૂપ નિરવદ્ય ક્રિયાના ચાગ્ય વચન પ્રયાગ દ્વારા તેમની સમ્યક્ રીતે આરાधना उरी. 'कल्लाणं देवयं चेइयं पज्जुवासामो' ? लव्य लवाने भाटे लव
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy