SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २८१ शाताधर्मकथागस्त्रे सदृश त्वचा-समानत्वचा सुकुमारशरीराणामित्यर्थः, 'सरिसलावन्नम्बजोध णगुणोक्वेयाणं' सदृशलावण्यरूपयौवनगुणोपपेतानां सहगा ये लावण्यरूपयौ. वनगुणाः, तत्र लावण्यं-मुक्ताफलवत् देदीप्यमानकान्तिविशेषस्वरूपं, उक्त च-- "मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा। प्रतिभाति यदनेषु, तल्लावण्यमिहोच्यते ॥२॥" रूपम् आकारः स्वभावी वा, यौवनं-तारुण्यं गुणा:-परोपकारादयः, उक्तं च "परोपकारेकरतिर्दयालुता, विनीतभावो गुरुदेव भक्तता। सत्यं क्षमाधैर्यमुदारता च. गुणा इमे सत्त्ववतां भवन्ति ॥१॥" तैरूप पेनानां युक्तानां 'सरिसेहितो' सदृशेभ्यः सदाचारादिगुणैः समानभ्यः, 'रायकुलेहितो' राजकुलेभ्यः शुद्धमातृपित-पितामहादिवंशेभ्यः, 'आणि ल्लियाण' आनीतानां 'पसाहणटंग अविडववहुओषयणमंगलसुजपियाणं' प्रसाधनाष्टाङ्गाविधवावध्वपतनमंगलसुजल्पितानां, तत्र प्रसांधनानि-मण्डनानि शुभलक्षणरूपाणि अष्टाङ्गेपु-मम्तकवस्थकोढरपृष्टयाहुद्वयोरुद्वय पेषु यासां तास्तथा ता एव अविधवावध्वः समतकाःहियः, अत्र-पदद्वयस्य कर्मधारयः, ताभिः अवपतन-मोडखनकं पुरखण' इति भाषायां. तच मंगलं दध्यक्षतादि मंगलैंगीतं च, तथा मुजल्पितं शुभ चनं शुभाशीर्वादरूप याभ्यस्तथा तासाम् उमरवा (मरिमत्तयाणं) अपने ममान सुकुमार त्वचा-शरीरवाली (सरिसलावन्न स्वजोवण गुणोववेयाण) अपने ही समान लावण्य रूप, गैवन एवं गुणों वाली (सरिसे हितो रायकुलेहितो आणि अल्लियाणं) तथा सदाचार आदि गुणो वाले राजकुलों से लाई गई (पसायणटुंगं अविहववहुआ यण. मंगलमुजंपियाणं) और मस्तक वक्षःस्थल, उदर, पृष्ट, याहुद्वय, एवं उमद्धय रूप आठ अंगों से शुभ लक्षण रूप प्रसाधनों से जो युक्त है ऐमो सौभाग्यवती स्त्रिों के द्वारा जिनका पुग्वण दधि, अक्षति आदि का उतारना रूप मांगलिक कर्म किया है और जिन पर शुभाशीर्वाद की वर्षा हो सत्तयाणं) गाताना वा सुभा२ शरीरवाणी, (मरिमलावन्नस्व नोवणगुणो ववेयाणं) पोतानी मा सावएय, ३५ योवन भने गुण संपन्ना, (सरिसे हितो रायकुलेहितो आणि अलियाणं ) तभा सहायान पोरे गुसंपन्न - गा। आपेली (पमायणट्टगं अविश्ववहुओ वयणमंगलमुजंपियाण ) અને મથુ, વ8 સ્થળ, ઉદર પૃથ, બે બાહુ, અને બે જંઘાઓ રૂપ આઠ અંગોથી શુભ લક્ષણવાળાં પ્રસાધનથી જે મુકત છે એવી સધવા સ્ત્રીઓ દ્વારા જેમનું પુખણ દધિ અક્ષત વગેરેને ઉતારીને માગલિક કર્મ કરવામાં આવ્યું છે, અને જેમના
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy