SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीकाअ १ स २२ मेधकुमारपालनादिनिरूपणम् २८९ . पियाणं अण्हं रायबरकण्णाणं सद्धि एगदिवसेणं पाणिं गिण्हाविसु । तएणं तस्स मेहस्स अम्मोपियरो इमं एयारूवं पीइदाणं दलेंति अट्ट हिरणकोडीओ अट्ट सुवण्णकोडीओ गाहाणुसारेणं भाणियव्वं, जाव पेसणकारियाओ। अन्नं च विपुलं धणकणगरयणर्माणमोत्तियसंखसिलप्पवाल रत्तरयण संतसारसावतेनं अलाहिं जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तुं पकामं परिभाएउं । तएणसे मेहे कुमारे एगमेगाए भारियाए एगमेगं हिरण्ण कोडिंदलयइ, एगमेगं सुवन्नकोडिं दलयइ,जाव एगमेगं पेसणकारिं दलयइ, अन्नं च विपुलं धणकणग जाव परिभाएउं दलयइ । तएणं से मेहे कुमारे उप्पि पासायवरगये फुडमाणेहि मुइंगमत्थएहि वरतरुणि संपउत्तेहिं बत्तीसविहेहिं नाडएहिं उवगिज्जमाणे उवगिज्जमाणे उव लालिजमाणे२ः सद्दफरिसरसरूवगंधे विउले माणुस्सए कामभोगे पच्चणुभवमाणे विहरइ ॥२३॥ सू०॥ ____टोका-'तएणं तस्स' इत्यादि। ततः खलु तस्य मेघकुमारस्य मातापितरौं मेघ कुमारं शोभने श्रेष्ठे तिथि करण दिवस नक्षत्रमुहूर्ते'सरिसियाणं' सदृशानां%3D समानानां 'सरिसब्बयाणं' सदृशवयस्काना-समानत्रयस्कानां, 'सरिसत्तयाणं' 'तएणं तस्स मेहकुमारस्स' इत्यादि टीका- (तएणं) इसके बाद (तस्स मेहकुमारस्स) उस मेघकुमार के (अम्मायिरो) मातापिताने (मेहं कुमारं) उस मेघकुमार का (सोहणंसि तिहिकरण दिवस नकखत्त मुहुत्तंसि) शोभन-श्रेष्ठ-तिथिकरण दिवसनक्षत्र एवं मुहूर्त में (सरसियाणं) अपने समान (सरिसव्ययाणं) अपने समान वयवाली 'तएणं तस्स मेहकुमारस्स' इत्यादि। टोज-(तएणं) त्या२॥ (नस्स मेह कुमारस्स) भेभा२ना मातापिताये ( मेहकुमारं ) भेषभानु (सोहणंसि तिहिकरणदिवसनकरवत्तमुहुत्तंसि ) शासन श्रेष्ठ-तिय४६ दिवसनक्षत्र-मने मुतभा (सरसियाणं) पाताना वा समान धर्मquil (समानशlet) (सरिसब्बयाणं) भेषभारना समान आयुष्यवाणी ( सरि
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy