SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ.१ सू. २२ मेघकुमारपालनादिवर्णनम् २७९ सश्रीकरूपान् परमशोभासम्पन्नान् 'पालाईए' प्रसादीयान्-चित्तानन्द जनकान् 'जाव' यावत् शब्देन 'दंसगिज्जे-अ भरूवे' इत्यनयोः संग्रहः 'दंसणिज्जे' दर्शनीयान् पश्यतां चक्षुन शाम्पतीति भावः, 'अभिरूवे' अभिरूपान् मनोज्ञ. रूपान् दर्शकजन मनोझादकानित्यर्थः, 'पडिरूवे' प्रतिरूपान् मुन्दराकृतिकान, तादृशानष्टप्रासादान् कारयत इति भावः। तेपागष्टमहामासादानां मध्ये एक महद्भवन कारयतः, तत्स्वरूपमाह-'एगं चणं महं भवणं कारेंति, एकं च बलु महद् भवनं कारयतः तत्र-एकम् संख्यया अद्वितीयं च शोमादि गुणतः, चकारोऽत्र समुच्चयार्थः, तेन जयविजयारोग्यतुष्टिपुष्टिकरादि शुभलक्षणोपेतम्, पुनः कोदृशं भवनं ? 'महत्=अतिविशालं प्रधान पऋतुसम्बन्धि सौख्यसंपन्नं सोत्सवंवा, भवनं-अभय सुपात्रदानादि समुपानिपुण्यपुञ्जानां पुण्योपभोगाय अवतीतिभवनम् 'कारेंति' कारयता निर्मापयतः। ननु किं नाम भवनं कश्च प्रासादः? उच्यते-भवनं देापेक्षया किंचिन्यूनोच्छ्रायक, प्रासादस्तु-देयायेक्षया द्विगुणोच्छ' यक इति। अन्योऽपि विशेपस्तयोः-एकभूमिकं भवन, द्विभूमिक त्रिभूमादिः प्रासाद इति । भवनस्य वर्णनमाह-'अणेगखंभसयमणिविट्ठ' (सम्सिरीयरूवे) ये सब महल परम शोभा संपन्न थे। (पासाइए) चित्तानन्दजनक थे। यहाँ यावत् शब्द से 'दंसणिजे अभिरुवे' इन पदों का ग्रहण हुआ है-देखने वालों के चक्षु इन्हें देखते२ थकते नहीं थे, यह बात दर्शनीय पद से तथो ये दशक जनों के मनको आल्हादित करते थे यह बात अभिरूप पद से प्रकट की गई है। (पडिरूवे) इन की आकृति-रचना बडो सन्दर थी यह प्रतिरूप गन्द से बतलाया गया है। इस प्रकार के जब आठ महल बन चुके-तब उन्होंने (एगं च णं मह भवणं कारेंति) १और वडा भारी महल बनवाया। इसकी शोभा कैसी थी यह बात सुत्रकार अब प्रकट करते हैं-(अणेगखंभसयसन्निविट्ठ) यह महल अनेक (सस्सिगेयरूवे) मा मधा भयो सुश्री संपन्न हुता. (पासाईए)यित्तने मान मापना। उता. मी यावत्' वा 'दंसणिज्जे अभिरुवे' मा यहोनु अY થયું છે, જેનારાઓની આખો આ મહેલને જોતાં જોતાં થાક અનુભવતી ન હતી આ વાત “દર્શનીય પદ દ્વારા તેમજ આ મહેલે દીકેના મનને આહલાદિત કરતા हता, २॥ पात मि३५' ५६ द्वारा ट ४२वामां मावी छ. (पडिस्वे) એમની આકૃતિ–(આકાર) બહુજ સુંદર હતી,આ પ્રતિરૂપ પદ દ્વારા સ્પષ્ટ કરવામાં આવ્યું છે. मेवा न्यारे मा8 भरा गनी गया त्यारे तेभए (एगं चणं महं भवणं कारेंति એક વિશાલ ભવ્ય બીજો મહેલ બનાવડાવ્યો તેનીશા સૂત્રકાર અહી પ્રકટ કરે છે– (अणेगखंभ सयसन्निविट्ठ) मा भस से४ी यांलामा ५२ असो ४२वामा
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy