SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २६२ माताधर्म कथाङ्गसूत्रे महद्धिमत्कारममुदयेन-महत्या ऋद्धया यः सत्काराणां समुदयस्तेन, जनानां नानाविधसत्कारैरित्यर्थः, 'करिसु' कुरूत । ततः खलु तं मेघकुमारं मातापितरौ 'साइरेगवासनावगचेव' सातिरेकाऽष्टकर्षजातकं चैव-सातिरेकाणि किंचि. दधिकसहितानि अष्टौवर्षाणि जातानि यस्य तं, गर्भकालमादाय किंचिदधिकाष्टवर्षपरिमितवयस्कमित्यर्थः,तेन जन्मकालतः मासत्रयाधिक सप्तवर्ष वयस्क मितीफलीतं भवती,तदेवस्पष्टोकुर्वन्नाह 'गम्भहमे वासे'गर्भाष्टमे वर्षे गर्भतः गर्भ कालमाना याष्टमे वर्षे पूर्णे सती स्तोककालानन्तरमीत्यर्थः । 'सोहणंसी' शोभने तीहीकरण दिवम नरव हुत्सी' तीथीकरण दिवसनक्षत्र मुहेत-शुभतीथ्यो शुभकरणे शुभमुहतेच कलायरियस्स उवणति,कलाचायस्थ उपनयतः-कलाध्यापकस्य समी पे कला अध्येतुंप्राप यतइत्यर्थः । नतःखलुस कलाचार्य:मेघकुमारं द्वासप्तति कलाः संहा वह मिक्खावेड' इति सम्बन्धः। सेहावई' सेधयनि-प्रापयति, उपदिशतीत्यर्थः गये वे माधारण स्थिति से नहीं करवाये गये किन्तु इन के करते समय उन लोभोंने माधर्मीजनो का अपनी बड़ी भारी ऋद्धि के द्वारा नाना प्रकार आदर सत्कार दिया। (नए से मेहकुमारं अम्मापियरो साइरे गट्टयाम जाणं चेव गमहमे वासे सोरणंसि तिहिकरणदिवमनवखत्ति मुहुन मिलायरियस्त उवणेति) धीरे२ मेघकुमार के जय कुछ अधिक आठ वर्षे निकलचुकेअर्थात् जन्मकाल से लेकर तीन मास अधिक मात वर्ष जव ममाप्त हो चुकगाल से लगाफर जब ठीक आठ वर्ष का वह होगमा तव शुनतिथि, शुनकरण. शुभदिवस शुभ नक्षत्र शुभमहूत में उसे उसके मातापिताने कलापहने के लिये कलाचार्य के पास बैठा दियो । (तएणं से कलायरिए मह कुमारं लेहाइया भी गणियप्पहाणाओसउणपजवसाणाओ बावत्तरि कलाओ य मुत्तओ य अस्पओ य काओ ग सेहावेइ मिक्खावेइ) कला वार्य ने આ બધા સંસ્કારે સાધા-રૂપે પૂ. થયા નહિ પણ આ સમસ્કાર ક તી વખતે તે લેઓએ સ ધજનોનો પિતાની ખૂબ જ વ્યક્તિ દ્વારા અનેક રીતે સત્કાર કર્યો (त एणं से मेहकुमारं अम्मापियरो सारेगट्ठवासजायगं चेव गभट्टमें वासे मोहसि तिहिकरण मुहत्तसि कलायरियस्स उवणेति) धीमे धीमे माम જયારે મેઘકુમારે આઠ વર્ષો પસાર કર્યા. એટલે કે જન્મકાળથી માંડીને સાત વર્ષ અને ત્રણ માસ પૂ! થયા ત્યારે શુભતિથિ શુભક ણ અને શુભ મુહૂર્તમાં તેને માતાबिताये जागना मल्यास भाटे यार्थ पाये मेसायो (न एण से कलायरिए महं कुमार लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणायो वाच िकलाओ सुत्तों य अत्यओ य करणओ य संहावेह सिरसावेड)
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy