SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ अगारधर्मामृतवर्षिणी टोका अ.१ स. २० मेघकुमारपालनादिवर्णनम् २६१ उपलाल्यमान:-क्रीडनकवस्तुभिः क्रीडायमानः. 'चाल्यमानः चाल्यमान = धागादिभिः कराजुलि धृत्वा गम्यमानः. 'रम्मंसि' रम्ये-सुन्दरे 'मणिकोटिमतलंमि' मणिबद्धभवनाङ्गणे 'परिमीजमाणे' परीमीयमानः धातूनामनेकाथत्वात् क्रीडायमानः, 'गिमायसि' निर्वातिके वायुवर्जिते, 'णिवाघायंसि' नियोधात के शीतोष्णायुपद्रवाहिते, गिरिकंदरमल्लीणेव' गिरिकन्दरे-गिरिगदरे आलीनइव, 'चंपगपायवे'-चम्पकपादयः-चम्पकक्षइव, 'मुहं सुहेणं बद' सु वं सुखेन वदते मेधकुमारः सर्वथा मुखपूर्वकं वृद्धिं प्राप्नोतीत्यर्थः । 'तएणं तस्स मेहकुमारस्स अम्मापियरो' ततःखल तस्य मेघस्य कुमारस्य मातापितरौ आणुपुन्वेणं' आनुपूर्वेण क्रमेण, नामकरणं च पजेमणं' 'प्रजेमनम्' मजेपनम् = अन्नप्राशनं च एवं 'चंकमणगं च' चक्रमणकम्-इतस्ततश्चलनं 'चोलोवणयं च' चौलोपनयं-शिखाधारणं, मुण्डनाव्य सरकारविशेष, 'महया इड्ड सकारसमुदरणं' (उबलालिजमाणे) इसके समक्ष नाना प्रकार के खिलौने मनोविनोद के लिये रखे रहते थे। (रम्मंसि मणिकोटिमतलंसि परिमिजमाणे) सुरम्य मणि निर्मित भवन की भूमि-में-प्रांगण में यह क्रीडा किया करता था। (णिव्यायमि णिव्याघायंसि गिरि कंदरमल्लीणेव चंपगपायवे मुहं सुहेणं बई) जिस प्रकार वायु वर्जित तथा शोत उष्ण आदि के उपद्रव से रहित पर्वत गुफा में उत्पन्न चंपक का वृक्ष निर्विघ्नरूप से बढता है उसी प्रकार यह मेघकुमार भी सुखचैन से वृद्धि को प्राप्त होने लगा। (तएणं तस्स मेहस्स कुमारम्स अम्मापियरो अनुपुत्वेणं नामकरणं च पजेमण च चंकमणगं च चौलोवणयं च मया इ सक्कारसमुदएणं करिमु) इसके बाद उस मेधकुमार के माता पिताने उसका संस्कार किया। अन्नप्राशन क्रिया करवाई। चक्रमणविधि एवं मुंडनसंस्कार करवाया। ये सब संस्कार जो करवाये એની સામે જાતજાતના રમકડાંઓ મનોવિનોદ માટે મૂકવામાં આવતાં હતાં (૮ सिमणिकोटिपतलनि परिभिज्जमाणे) भने।७२ भाभय सपननी भूभिभा, प्रांशुभां, मेघमा२ २मतो तो (णिव्यायंती णिव्याघायंलि गिरिकंदरमल्लीणेव चंपगपायवे सह सहेण वह भ वायु २डित भरी ४ी, आरभीना पद्रव વગરની પર્વતની ગુફાઓમાં ઉત્પન્ન ચ પકવૃક્ષ નિવિન રૂપે વૃદ્ધિ પામે છે, તેમજ આ भेषमा२ सुमेथी भाटी ual anो. (त एणं तस्स मेहस्स अम्माविरो अनुपुत्वेण नामकरणच पजेमणं च चंणकमणगंच महया इडो सक्कामसुट (गं करिसु) त्यामा भेधभारनी भातापितामे नाम४२१) स२ ४ अने भन्न પ્રાશન વિધિ સંપન્ન કરી. ત્યા બાદ ચંક્રમણુવિધિ તેમજ મુંડન સંસ્કાર કરાવ્યો.
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy