SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ अभंगारधर्मामृतवर्षिणी टीका. अ.१ २० मेधकुमारजन्मनिरूपणम् २४५ स्वल्पमूल्येनदेयमिति भावः । एतां ममाज्ञां प्रत्यर्पयत-उक्तकार्यकृत्वा निवेदयन, यावत् प्रत्यर्पयन्ति तेऽपिकौटुम्विकपुरुषाः सर्व कार्य कृत्वा 'सर्व साधितमस्मा. भिरितिनिवेदयन्ति । ततःस श्रेणिको राजा अष्टादश श्रेणी:मश्रेणीः, तत्र-श्रेणयः= कुम्भकारादि जातयः, पश्रेणयातजातिभेदरूपा, ता सर्वाः शब्दयति आयति, आहूय, एवं वक्ष्यमाणरीत्या अवादी-किमवादीत् ? इत्याह 'गच्छ णं इत्यादि-हे देवानुमियाः ! गच्छत यूयम् राजगृहे नगरे अभितर वाहिरिए' अभ्यन्तरे वाह्य दशदिवसिकास्थितिपतितां-पुत्रजन्मोत्सवसम्वन्धिकुलम र्यादामाप्तप्रक्रियां कुरुतेति सम्बन्धः । तां पक्रियां वर्णयति-'उस्सुक्क' इत्यादि। उच्छुल्कां उन्मुक्त शुल्का-विक्रयार्थमानीत वस्तुनि राज्ञे देयं द्रव्यं शुल्कमुच्यते, 'दसदिवस-पर्यन्तं युष्माभिः सर्वैः शुल्कं न दातव्यमिति भावः। 'उक्कर' उत्कघटा दो-इसप्रकार हमारी इस आज्ञा के अनुसार सब कार्य करके पीछे इस की खबर दो। इस प्रकार उन कौटुम्विक पुरुषो से राजाने कहाउन्होने भी राजाज्ञानुसार सब कार्य करके पीछे राजा को खवर दी कि हमने आपकी आज्ञानुसार सब कार्यकर दिये हैं। (तएणं से सेणिए राया अट्ठारससेणीप्पसेणीओ सहावेइ सद्दाविना एवं वयासी-गच्छहणं तुभे देवाणुप्पिया) इसके बाद श्रेणिक राजाने कुम्हार आदि अठारह जाति रूप श्रणियों को तथा उन की जाति भेदरूप प्रश्रेणियों को बुलाया घुलाकर उनसे ऐसा कहा हे देवानुमियो ? तुम सब जाओ और (रायगिहेनयरे अभितरबाहिरिए दस दिवसियं जहारियं ठिहवडियं करेह) राजगृह नगर में भीतर थाहर दश दिवस तक धर्मनीति युक्त पुत्र जन्मोत्सव सम्बन्धि कुल मर्यादा प्राप्त प्रक्रिया को करो अर्थात् पुत्र जन्म के उत्सव से सम्बन्ध વૃદ્ધિ કરે, વેચાતી વસ્તુની કિંમત ઘટાડે, આ રીતે અમારી આજ્ઞા મુજબ કામ ફરે કરીને અમને ફરી ખબર આપો. આ પ્રમાણે રાજાએ કૌટુંબિક પુરુષોને કહ્યું. તેઓ પણ રાજાની આજ્ઞા મુજબ કામ સંપૂર્ણ પણે પતાવીને શ્રેણિક રાજાને मम मातभारी माज्ञा भु०४५ म पु३ २६ गयु छ. (तएणं से सेणिए सया अठारस सेणीप्पसेणीश्रो सहावेइ सदायित्ता एवं वयासी गच्छह णं तुभ देवाणुप्पिया) त्याराह श्रेणि शन्त दुलार वगेरे मढार जति ३५ श्रेणियाने તેમજ તેમની પેટાજાતિ રૂપ પ્રશ્રેણિને બોલાવ્યા. બોલાવીને કહ્યું કે હે દેવાનુપ્રિયા ! मा लन्यो मने (रायगिहे नयरे अभिंतर वाहिरिए दसदिवसियं जहा. रिय ठिइवडियं करेह) -नानी सहर भने गडा धमनीतिने मनुसरता પુત્રજન્મોત્સવની કુળમર્યાદાથી ચાલતી આવેલી વિધિઓ પૂરી કરે એટલે કે પુત્ર જામના ઉત્સવથી સંબંધ ધરાવતી જેટલી વિધિઓ છે તેમની સગવડ કરે. જેમ કે
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy