SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ माताधर्म कथासूत्रे ૨૦ " नृत्य वाद्यगीतादिभिः परिगीतं = गीतध्वनियुक्तं 'करेह' कुरुत, इदमत्र वोध्यम्शृङ्गाटकचतुष्क चतुर्मुख राजमार्गादिषु कचवराद्यपनयनेन परिशधितं कुरुत, दर्शक जनोपवेशनार्थ मञ्चोपरिमञ्चयुक्तं गोशीर्षरक्तचन्दनादिना प्रतिभित्ति चाकारयुक्तं योग्यस्थले स्थापितमंगल कलशम् प्रतिद्वारतोरणयुक्तं पुष्पमालासहितं च उपचितपुष्पोपचारं नानाविधसुगन्धि धूपैश्च वपितं नृत्यगानवाद्यादियुनां कुरुत, कृत्वा 'चारगपरिसोहणं' चारगपरिशीधनं 'चार' इति देशीयः शब्दः, चार एवं चारकः चन्धनस्थानम् तस्य परिशोधनम् - कारागारवद्धानां मोचनं कुरुतेत्यर्थः कृत्वा 'माणुम्माणबद्धणं' मनोन्गानवर्द्धनं, तत्र-मानंधान्यमानं सेटकादिना तोलनं, उन्मानं - कर्पादिकं तयोर्वर्द्धनं कुरुत विक्रेयवस्तु आदि से लीप पोतकर उसे उपलिप्त करो। तथा गीत-नृत्य एवं बाजों की तुमुल ध्वनि ( उच्च स्वर) से उसे परिगीत करो गीतध्वनि से युक्त करो । नात्पर्य इसका यह है कि श्रृंगाटक, त्रिक' चतुष्क, चतुर्मुख एवं राजमार्ग आदि में जो कुछभी कचवर आदि पड़ा हो उसे हटाकर बिलकूल सफाई करो । दर्शकजनों को बैठने के लिये मञ्चों के ऊपर मचों को सजाओं । गोग एवं चन्दन आदि से नगर की प्रत्येक भित्ति को लिप्त कर सुन्दर बतायो, योग्य स्थल में मंगल कलश रक्खो दर एक द्वार में तोरण बान्धो मालाएँ लटका जगहर फूलों को बिखेरो तथा अनेक प्रकार की सुगंधित धूपो से नगर को सृगंधित करो। (करिता चारगपरिसोहणं करेह, करिता माणुम्माणवण करेह, करिता एयमाणत्तियं पच्चपिणह जात्र पञ्चपति) इस प्रकारके फिर कारागार में जितने जीव कैद में हो उन्हें मुक्त करदो और मानउन्मान का वर्धन करो - विक्रेय वस्तु का मूल्य લાપીને તેને ઉપલિમ કા. ગીત નૃત્ય અને વાજા એની તુમુલ ધ્વનિ દ્વારા તેને 'परिशीन' अर्थात् गीत ध्वनियुक्त णनावो भेटले गंगाट, त्रिभु, અનુષ્ક, ચતુર્મુખ અને રાજમાર્ગ વગેરે સ્થાનામાં જે કઈ પણ કચરે વગેરે હાય તેને ડટાવીને એકદમ સકાઇ કરાવે. દકાને બેસવા માટે એક પછી એક મચાની ધાવણું કરાર ગેરય અને ચન્દ્રન વગેરેથી નગરની દરેક ભીતને લીંપા અને તેને ૨૫ અનાવીન્ય સ્થાને મંગળકા પધરાવેા, દરેક દ્વાર ઉપર તેારણુ ખંધાવા, માએ લટકાવા પ્રત્યેક સ્થાન ઉપર પુષ્પા પાથરી દે! તેમજ તતતતના સુગ ંધિત हा नगन्ने सुवासित बनायो (करिता चारगपरिमोहणं करेह करिता मामाणवणं करेह, करिता एयमाणत्तिय पचष्पिणह जान पचप्पिणंति) ત્યામાદ કેદખાનામાં જેટલા કેદીઓ છે તે ખયાન મુકત કર્યા અને માન ઉન્માનની
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy