SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २१२ शाताधमकथाङ्गासन देवाणुप्पिया! अहं इहं हव्वमागए, संदिसाहिणं, देवाणुप्पिया ! किं करेमि? किं दलयामि? किं पयच्छामि ? किं वा ते हियइच्छि यं? तएणं से अभयकुमारे तं पुव्वसंगइयं देवं अंतलिक्खपडि. वन्नं पासित्ता हट्टतुट्टे पोसहं पारेइ, पारिता करयल संपरिगहियं अंजलिंकङ एवंवयासी-एवं खलु देवाणप्पिया! मम चुल्लमाउयाए धारिणी देवीए अयमेयारूवे अकालडोहले पाउन्भूए धन्नाओ णं ताओ अम्मयाओ तहेव पुव्वगमेणं जाव विणिज्जामि । तन्नं तुमं देवाणुप्पिया! मम चुल्टमाउयाए धारिणीए देवीए अयमेयारूवं अकालडोहलं विणेहि। ताणं से देवे अभएणं कुमारेणं एवं वुत्ते समाणे हट्टतुट० अभयकुमार एवं वयासी-तुमण्णं देवाणुप्पिया! सुणिव्वुय वीसत्थे अच्छाहि, अहण्णं तव चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं दोहलं विणेभि-तिकडे अभयस्स कुमारस्स अंतियाओ प डिणिक्खमड़, पडिणिक्वमित्ता उत्तरपुरस्थिमेणं वेभारपव्वए वेउ व्विय ससुघाएणं समोहणइ, समोहणित्ता संखेजाइं जोयणाई दंड निस्सरह। जाव दचंपि वेउव्वियसमुग्घाएणं समोहणइ समोहणित्ता खिप्पामेव सर्गाजयं स विजयंसफुसियं तं पंचवन्नमेहणिणाओवसोहियं दिव्यं पाउससिरिं विउव्वेइ, विउवित्ता जेणेव अभए कुमारे तेणामेव उवागच्छइ, उवागच्छित्ताअभय कुमारं एवं वयासी-एवं खलु देवा. णुप्पिया! मए तव पिगट्टयाए सगज्जियासविजुया सफुसिया दिव्या पाउससिरी विउव्विया, तं विणेउणं देवाणुप्पियो। तव चुल्लमाउया धारिणि देवी अयमेयारूवं अकालडोहलं। तएणं से अभयकुमारे
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy