SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्पिणीटीका अ १ स १५ अद्यालमेघदोहदनिरूपणम् २११ द्राणाम्, 'असरवयपरिमागनामवेजाणं' असंख्यपरिमाणनामधेयानाम् नामधारिणा मसंख्यातानां द्वोपसमुद्राणां, 'मज्झकारेणं' मध्यकारेण-मध्य भागेन 'विईवयमाणे' व्यतिव्रजन्समुल्लधयन्-दिव्यगत्या गच्छन्नित्यर्थः, 'उज्जोयंते पभाए विमलाए जीवलोगे' उद्योतयन् प्रभयाऽऽविमलया जीवलोक विमलया=निमलया प्रभया=निज तेजसा जीवलोक-तिर्यकलोकं उद्योतयन्= प्रकाशयन् 'रायगिहं पुरवरं च' राजगृहं पुर वरं च-सकलनगर श्रेष्ठं राजगृह नगरं प्रकाशयुक्तं कुर्वन, 'अभयस्स तस्म पासं ओक्यइ दिव्वरूपधारी' तस्य अभयस्य पौषधशालायां कृतपोपधस्य पाच-समीपे 'प्रोवयति अवतरति दिव्य रूपधारी देवः, उपागत इत्यर्थः ॥१५॥५०॥ __मूलम्-तएणं से देवे अंतलिक्खपडिवन्ने दसद्धवन्नाइं सखिखिणियाइं पवरवत्थाइं परिहिए एको ताव एसो गमो, अण्णोऽवि गमो ताए उमिटाए तुरियाएं चवलाए चंडाए सीहाए उद्भुयाए जइणीए छेयाए दिव्वाए देवगईए जेणामेव जंबूद्दीवेर भारहे वासेजेणा मेव दोहिणभरहे रायागिहे नयरे पोसहसालाए अभये कुमारे तेणामेव उवागच्छइ, उवागच्छित्ता अंतलिखपडिबन्ने दसवन्नाइं सखिखिणियाइं पवरवस्थाई परिहिए अभयं कुमारं एवं वयासी-अहन्नं देवाणुप्पिया! पुव्वसंगइए मोहम्मकप्पावसी देवे महडिए नण्णं तुमं पोसहसालाए असमभत्तं पगिण्हित्ताणं ममं मणसि करेमाणे चिसि तं एसणं विमलाए जीवलोगं रायगिह पुरवरं च अभयस्मय तस्स पास ओवयइ दिव्वरूपधारी) असंख्यात द्वीप समुद्रों के होता हुआ तथा अपनी निर्मल प्रभो से तिर्यक लोक को एवं समस्त नगरों में श्रेष्ठ राजगृह नगर को प्रका. शित करता हुआ उस अभयकुमार के पास पौषधशाला मे आया न.१५। लोग रायगिहं पुरवरं च अमयस्स य तस्स पास ओवयई दिव्वरूपधारी) અસ ખ્યાતદ્વીપ સમુદ્રની વચ્ચે પસાર થતા અને પિતાની નિર્મળ કાન્તિથી તિર્થંકલેક અને સમસ્ત નગરમાં ઉત્તમ એવા રાજગૃહ નગરને પ્રકાશિત કરતા તે દેવ અભયકુમારની પાસે પૌષધશાળામાં આવ્યા સૂત્ર ૧પ
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy