SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ शाताधर्मकथासूत्र गोपयसि । ततःखलु सा धारिणीदेवी श्रेणिकन राज्ञा शपथशापिता सतो श्रेणिकं राजानमेवमवादी-एवं खलु हे स्वामिन् ! मम तस्योदारस्य महास्यनस्य त्रिषु मासेषु बहुमतिपूर्णेषु-प्रायःपूर्णेषु ईषदूनेषु इत्यर्थः, अयमेतदूपः अकाल मेवेषु=अकालमेघविपये दोहदः प्रादुर्भूतः-म कीदृशो दोहद प्रादुर्भुतः? इत्याहधन्याः खलु ता अम्बाः, कृतार्थाः खलु ता अम्बाः, यावद् पूर्वोक्तविशेषणविशिष्टा वैभारगिरिपादमूले वैभारगिरिसमीपे आहिण्डमानाः क्रीडापूर्वकमकालमेघवर्षणजनितशोभाविलोकनपूर्वकं क्रीडन्त्यः, दोहदं विणिति' विनयन्ति पूरयन्ति, हे स्वामिन् तद् यदि खल अहमपि यावत् दोहदं 'विणिज्जामि' विनयेयं रहो हो। (तएणं सा धारिणीदेवी सेणिएणं रन्ना सबहसाविया समाणी से णिएणं रायं एवं वयासी) इस प्रकार श्रेणिक राजा द्वारा शपथ (सोगंद) युक्त की जाने पर बारिणीदेवीने उनसे ऐसा कहा-(एवं खलु सामी ? मम तस्स उरालस्स जाव महामुमिणस्स तिण्हं मासाणं वहुपडिपुन्नाणं श्रय मेयारूवे अकालमेहेतु दोहले पाउन्भूए) स्वामिन् मुझे उस उदार आदि विशेषण संपन्न महास्वप्न के ३ मास परिपूर्णप्राय होने पर अर्थात तीसरे माम के कुछ कम रहने पर असमय में प्राइष काल के मेघों में स्नान करने रूप ऐसा दोहला उत्पन्न हुआ है कि (धन्नाओ णं ताओ अम्मयाओ कयत्थाओ णं ताओ अम्मयाओ जाय वेभारगिरिपायमूल. आडिमाणीओ दोहलं विणिति तं जहणं अहम विजाव दोहलं विणिज्जामि) वे माताएँ धन्य हैं वे माताएँ कृतार्थ है जो पूर्वोक्त विशेषण विशिष्ट होकर वैभार गिरिके समीप में क्रीडा करती हैं-अकाल मेघवर्षण से जनित शोभा को देखती हुई विविध प्रकार की क्रीडा में निमग्न होती हैंहमने छुपापी २६॥ छ। (त एणं साधारिणीदेवी सेणिएणं रना सवमाविया समाणी मेणि एणं राय एवं विधामी) मा प्रभारी श्रे४ि२ सागपू' पूछपाया धारिशीवी यु-(एवं ग्वन सामी ! मन तम्स उरालस्प्त जाव महामुमिणम्स तिण्हं मालाणं बहुपडि पुन्नाणं अयमेवारुले अकालमे देलु दोहले पाउन्भृष) સ્વામિ ઉદાર વગેરે વિશેષણવાળા પે જોયેલા મહાસ્વપ્નના લગભગ ત્રણ માસ પૂરા થયે એટલે કે ત્રીજા માસમાં થોડા દિવસો બાકી હતા તે વખતે અસમયે વર્ષાકાળ દેહદ થયું. (धन्नाओ णं ताओ अम्मयाओ कयत्थाओ णं नामो अम्मयाओ जाव वेभारगिरिपायमलं आहिंण्डमाणीओ डोहलं विणिं तितं जइणं अहमवि जाव डोहलं चिणि =ા) તે માતાઓનું જીવન ધન્ય છે અને કૃતાર્થ છે કે તેઓ (પૂ વર્ણવેલા વિશેષણ યુક્ત) નારગિરિની નજીક ક્રિીડા કરે છે, અને અકાળે મેઘવર્ષણથી ઉત્પન્ન
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy