SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १६. अनगारधर्मामृतवर्षिणी टीका.सू,१२ अकालमेघदोहदनिरूपणम् 'उबवणेसु' उपवनेषु-उद्यानेसु। अत्रोपवनस्य गिरिनदीलघुक्षयुत्तत्वं दर्शितम्। 'मेहरसियतचिट्ठियहरिसवसपमुक्ककंठ केकारवं' मेघरसितहृष्टतु. स्थितहर्षवशप्रमुक्तकंठकेकारवं, मेघस्य जलधरस्य, रसितेन-गजितेन, हृष्टः सृष्टाश्च वृक्षादिषु स्थिताः, अत एव हर्षवशेन प्रमुक्ता विकसितः कण्ठो यस्मिन् स तथा, स चासौ केकारवा=मयूरध्वनिः, तं मुयंतेमु' मुश्चत्सु-फुर्वत्सु 'घरहिणेसु' यहि षु-मयूरेषु, पुनः कीदृशेषु ? इत्याह-'उउवसमयजणियतरुण सहयरिपणचिएसु' ऋतुवशमदजनिततरुणसहचरीप्रकृतेषु, ऋतुबशेनवर्षाकालवशेन यो मद: उन्मत्तभावस्तेन जनितं-प्रवृत्तं तरुणसहचरीमिः युवतिममयूरीभिः सह प्रवत्तं नर्तनं यैः ते तथा तेषु वर्षर्तोर्वशेन मयुरीभिः सह नृत्यमानेषु पुनः ‘णवसुरहि सिलिंधकुडयकंदलकलंबगंधद्धणि' नवसुरभिशिलींबृकुटजकंदलकदम्बगन्धघ्राणि, नवसुरभिशिलीन्ध्रकुटजकंदलकदम्बपुष्पाणां ये गन्धाः, तैः घ्राणि-स्तृप्तिः,तां 'मुयंतेमु' मुश्चत्सु-धातुनामनेकार्थत्वात् कुर्वत्सु, 'उवत्रणेमु' उपवनेसु । अत्रोपवनस्य मयूरसुरभिक्षयुक्तत्वं दर्शितम् । तथा 'परहुयरुयरिभियसंकुलेस' परभृतरुतरिभितसंकलेपुपरभृतानां कोकिलानां रुतेन मधुरशब्देन, रिभितेन-स्वरघोलनायुक्तेन संकुलेषु व्याप्तेषु 'उहायंत के अंकुरों से तथा छत्रको भूमिस्फोटकोंसे उपवनों के व्याप्त हो जाने पर (मेहरसियहद्वतहचिट्टियहरिसबसपमुक्ककंठकेकोरवं मुयंतेसु बरहिणेसु) तथा मेघ की गर्जनासे हर्षोत्कर्ष वशवर्ती हुए मयूरों द्वारा केकारव जोर जोर से आवाज करने पर तथा (उउवस-मय जणिय तरुण सहयरि पणच्चिएसु) वर्षा काल के वश से उत्पन्न उन्मत्त भाव के कारण तरुण सहचरियों के साथ उन मयूरों के नृन्य करने पर, तथा (नव सुरभिसिलिंघ कुडयकंदलकलंघगंधद्धणिमुयतेसु उपवणेसु) नवीन सुगंधिसमन्वित शिलीघ्र कुटज, कंदल और कदम्ब के पुप्पों की सुगध द्वारा उपधनो के तृसि कारक होने पर (परहुयरुयरिभियसंकुलेसु) तथा कोकिलों के म्वरघोलना युक्त मधुर शब्दों से उन उपवनों के व्याप्त होने पर तथा वृक्षाना मधुरो भने छत्र-भूभिराटीथी व्यास थया, (मेहरसिय-हतु-चिट्टिय हरिसवसपमुक्ककंठकेकारवं मुयंतेसु वरहिणम) वाइजमाना बनने सांभजीन पधेसा येसा भार रथी टवा भांडयां, (उउवसमयजणियतरुणमहयरिपणचिएस) वर्धान सीधे उन्मत्त थयेभार पातानी नुवान हो साथे नृत्य ४२ता थया, (नवसुरभिसिलिंघकुडयदलकलबगधद्धणिमुयंतेसु उववणेमु) બગીચાઓ નવી સુગન્ધવાળા શિલીઘ કુટજકંદલ અને કંદબના ની સુવાસ દ્વારા તૃપ્ત થયા. (परहुयसारभियसंकुलेसु) मायामा अयदाना मधु२ स्वरोथा व्यास थया,(उदायं
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy