SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथासूत्रे ૬૬૪ समूहेषु, 'वल्लीवियाणेसु' वल्लीवितानेषु = वृक्षगतलतादिषु 'पसरिएस' प्रसृतेषु जात विस्तारेषु'उन्नएसु' उन्नतेषु = उच्चेषु 'सौभाग्यमुवागएसु' सौभाग्यमुपागतेसु = सतत जलत्वेनाऽकर्दमत्वात्सौन्दर्ये प्राप्तेषु =, नगेषु = पर्वतेषु 'नएस' नदेषु = अनेकनदोसंगमरूपेषु यद्वा-हूदेषु 'वैभारगिरिष्पवायतडकडगविमुक्केसु' वैभारगिरिप्रपाततटकटक विमुक्ते पु=' वैभारे' ति नाम्नो गिरेः ये मपाततटाः गर्ततटाः, कटकाः = उक्तपर्वतस्य एकभागाः, तेभ्यो ये विमुक्ताः मवृत्तास्तेषु 'उज्झरेस' उज्झरेषु=पर्वतपतितजलप्रवाहेषु निर्झरेषु इत्यर्थः, 'झरना' इति भाषायाम्, 'तुरियमहावियपलोहफेणा उल' त्वरितमधावितप्रत्यागतफेनाकुलम्, इदं जलविशेषणम् - त्वरितं शीघ्रं प्रधावितेन=अधः पतितेन 'पलोट्टे' ति प्रत्यागतेन = पापागादौ संघ प्राप्य पुनरुत्पतितेन समुत्पन्नो ग्रः फेनस्तेन-आकुलं व्याप्तम् अत एव सकलुषं मलिनं जलं वहन्तीषु, 'गिरिणई' गिरिनदीषु = पर्वतनदीषु 'सज्ज - ज्जुणनीवकुडयकंदल सिलिंधकलिएसु' सर्जार्जुननी कुटज कन्दल शिलीन्ध्रकलितेषु - सर्जार्जुननोपाकुटजनामकवृक्षाणां ये कन्दला=भराः शिलीन्त्रा= छत्रका भूमि स्फोटका भूंफोडा' इति भाषायां तैरेतैः कलितेषु युक्तेषु गणेसु) पल्लवित पादपों के और (वल्लिनियाणे) वल्लीवितानों के [पसरिए ] विस्तृत होने पर (उन्नएस सोभग्गमुबाग एम्बु नगेसु नए वा) तथा उन्नत पर्वतों एवं नदों के निरन्तर जल की दृष्टि की वजह से किचड आदि रहित होने के कारण सुहावने लगने पर ( बेभार गिरिष्पवायतडकडगfarahy) तथा वैभार पर्वत के गर्त तटों एवं उसके किसी एक भाग प्रवृत्त ऐसे (उज्झरेसु) निर्झरनों के होने पर तथा (तुरियपहा त्रियपलोहफेपाउलसकलमं जल बनोसु गिरिनदीसु) शीघ्र नीचे गिरने से और बाद में ऊँचे उछलने से उत्पन्न हुए फेनो से आकुलित अत एव सकुलप ऐसे जलको बहाती हुई गिरिनदियों के होने पर (सज्जज्जुणनीवकुड‍ कंदल सिलिंक लिए उत्रणेसु) सर्ज, अर्जुन, नीप, कुटज नामक वृक्षो (पल्लवियपायवगणेसु) न्यारे हसवित वृक्ष भने (वल्लि तानेसु) सताओ ( पसरिएस) विस्तार भाभी (उन्नएस सोभग्गमुवागए नगे नए वा) જ્યારે ઊંચા પર્વતા તેમજ નો સતત વર્ષાને લીધે કાદ વગર થઈ ને શાભિતથયા, (वे भारगिरिष्पवायतडक डगविमुक्केसु) न्यारे वैलार पर्वर्तना गर्ततटोमांथी (उज्झरेसु) जरणाम वहेवा साभ्यां (तुरियपहा वियपलो फेणाउलसकलसं जलं वहंती गिरिनदीसु) पर्वतनी नहीओ नाही नीचे थडीने आये छजवाथी उलवेसा डीए द्वारा सामुदित मने उडणामेसा पाणीने वहावती थर्ध, (सज्जज्जुणtagsriदल सिलिंक लिएस उबवणेस) मगीयागो सर्भ, अर्जुन, नीच, फ्रुटन
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy