SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ झाताधर्मकथाङ्गसूत्रे पदं, तत्र नीलगुलिका-नीलरंगगुटिका, शुकचापयो:-पक्षिशेषयोः पिच्छं, भृङ्गपत्र-भृङ्गः कीटविशेष: 'भिंगोडी' इति प्रसिद्धः तस्य पत्रंपक्षः, सासका बीयक नामा नीलवर्णक्षविशेपः, नीलोत्पलनिकरः नीलकमलसमृहः, नवशिरीष कुसुमः नवशिरीपपुप्पं, नवशावलं-नूतनहरितघासः, एतैः समा प्रभा येषां ते तथा तेषु नीलवर्णेष्वित्यर्थः।। अथ मेवानां श्यामवर्णोपमा वर्ण्यते-"जच्चंजणभिंगभेयरिदृगभमरावलि गबलगुलियकज्जलपमप्पभेमु', जात्यञ्जनभृङ्गभेदष्टिकभ्रमरावलिगालगुलिककन्जलसमप्रभेषु-तत्र जात्यञ्जनं सौवीरदेशोत्पन्नाञ्जनं 'सुरमा' इति भाषाप्रसिद्धं, भृङ्ग भेद: भ्रमरविशेषः, यद्वा-विचूर्णितागारः 'कोलसा' इति प्रसिद्धः, रिष्टकं ध्यामरत्नविशेषः, भ्रमरावलिगः भ्रमरपंक्तिः, गवलगुलिकाः महिष शङ्ग मारभागः, कजलं प्रसिद्धं, तमुल्यप्रभा येषां ते तथा तेषु कृष्णव ऐष्विन्यर्थः, एवं नानाविधवर्णयुक्तेषु मेषेषु, तथा-फुरंत वितिसगजिएसु' स्फुरद्विद्युत्सर्जितेपु-स्फुरन्त्यो विद्युतःयेषु ते तथा, ते च सगर्जितात्रेति कर्मधारयस्तेषु। 'वायवसबिउलगगणचवलपरिसकिरेसु' वातवशविपुलगगनचपल शुक-तोता चाप-नीलकंठ इन दोनों पक्षियों के पंख मृग-भिंगोडो के पांख, सासक-धीयक नामका वृक्ष कि जिसका वर्ण पीला होता है, नीलोत्पल निकर-नीलेकमलों का समूह, नवशिरीष कुलुम नवीन शिरीप वृक्ष का पुष्प नवशावल-नवीनहरीघास इनके समान जिनकी प्रभा नीलवर्ण की है (जच्चनणभिंगभेयरिद्वगभमरावलिगवल गुलियकजलममप्पभेसु) जात्यंजन-सौवीर देश में उत्पन्न हुआ कजल-मुरमा मृगभेद भ्रमर विशेष अथवाचूर २ हुआ अंगार कोलसा,-रिष्टक-श्यामरत्न, भ्रमरावलि-भ्रमरों की पंक्ति, गवलगुलिका- भैस-के सींग का सार भाग और कज्जल-कानलइनके समान जिनकी प्रभा उयमवर्ण की है, (फुरंत विज्जुनसगजिएसु) તથા ભગા (એક પક્ષી વિશેષ) ની પાખે, સાસક અને વાયક નામના વૃક્ષો કે જેને રંગ પીળે હોય છે,–જેવી તેમજ નીલકમળના અમૂહ, નવા શિરીષના પુષ્પ. નવા લીલા घास वीर भेधानी ति नीसवणुनी छ. (जच्चंगभगभेयरिग ,मरावलि गवल गुलियकज्जलसमप्पभेसु) (AUL पार्नु पनि छ) सत्यन, सौवीर દેશમાં ઉત્પન્ન કાજળ, સુરમા ભગભેદ (ભમરાની એક જાત વિશેષ) ભૂક થયેલા કાલસા, રિક-શ્યામ-રત્ન, ભ્રમરાવલિ-ભમરાઓની પંકતી, ગવલ, ગુલિકા–ભેસના શિંગડાનો સાર ભાગ અને મેશના જેવી જે મેઘની પ્રભા શ્યામ રંગની છે, (फुरतविज्जुनसगजिएसु) ने भेधाभा पीजी 53481 २६ीछरे ।२० २ छ.
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy