SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका. ११२ अकालमेघदोहदनिरूपणम् अथ अथ मेघानां रक्तवर्णोपमा प्रदर्श्यते- 'लक्खारससरसरत्तकिंतुयजामुप्रणरत्त बंधुजीवगजाइ हिंगुलय सरसकुंकुम उरन्भससरुहिरइंदगोवगसमप्पभेसृ' सरसरक्त किंशुकजपाकुसुम रक्तबन्धुजीव कजातिहिङ्गुलकसरसकुंकुमोर भ्रशशरुधिरेन्द्र गोपकसमप्रभेषु, तत्र - लाक्षारसः 'लाख' इति भाषा प्रसिद्धः सरसरक्तकिंशुकं - अत्यन्तलालिम्नायुक्तं रक्तपलासपुष्पम्, जपासुमन =जपाकुसुमं रक्तबन्धुजीवकं' 'बन्धुजीव' इति 'मधुरी फूल' इतिच विहारदेशप्रसिद्धं, जातिहिङ्गुलः - श्रेष्ठहिङ्गुलः, सरसकुंकुमः=जलार्द्र कुंकुमः, तथा उरभ्रो = मेषः, शशः शशकश्च तयो रुधिरम्, उरभ्रशशकयोः रुधिरमत्यन्तरक्तं भवतीतितयोर्ग्रहणम्, इन्द्रगोपकः = वर्षी समुत्पन्नो रक्तकीट विशेषः, एतैः समा प्रभा येषां ते तथा तेषु रक्तवर्णेष्वित्यर्थः । मेघानां नीलवर्णोपमावते - 'वरहिणनीलगुलियसुगचासपि च्छभिंगपत्त सासगनीलुप्पलनियरणवसिरीसकुसुमणवसद्दलसम प्पभेसु' बर्हिणनीलगुलिकशुकचाषपिच्छभृङ्गपत्र सासकनीलोत्पलनिकरन व शिरीषकुसुमनवशालसमप्रभेषु तत्र - वर्दिण: = मयूरः, नीलं = मणि - नीलम' इति प्रसिद्धः, गुलिका= 'गुली' इति प्रसिद्धो नीलवर्णकद्रव्यविशेषः, अथवा 'नीलगुलिके' त्येकं (लक्खारससरसरत्तर्किसुयजा सुमणरतबंधु जी गजाइहिंगुलां सरसकुंकुमउरब्भससरू हिरइंद्गोवगसमप्प भेसु) लाक्षारस - लाख, अत्यन्त लालिमा संपन्न रक्त पलास पुष्प, जपाकुसुम, रक्तबन्धुजीवक पुष्प - बिहार देश प्रसिद्धमधुरी फूल - श्रेष्ठ हिङ्गुल, सरस कुकुंम जल से गीला किया गया कुंकुम तथा उरभ्र - मेष एवं शशक - खरगोश इनके रुधिर के समान एवं इन्द्रगोपक - वर्षाऋतु में समुत्पन्नलाल कीडा ईन के समान जिनकी प्रभा लाल वर्णवाली है (वरहिणनीलंगुलियसुगचास पिच्छभिगपत्तस सगनीलुप्पल नियरन व सिरीसकुतुमणवसद्दलसमप्प मेसु) बर्हिण - मयूर - नील नीलमणिनीलमगुलिका-गुली - नीलवर्ण वाला द्रव्य विशेष अथवा नीलरंग की गोली કમળ કેસરની જેમ જે મેઘાની કાંતિ પીળા રંગની છે. (लक्खारससरसरत किं सुयजासुमणरत्तबंधुजीवगजाहहिंगुल यसरसकुंकुमउरब्भससरूहिरइंदगोचगसमप्पभेसु) साय, सूटम or લાલ રંગવાળું ખાખરાનાફૂલ, જપાપુષ્પ, રકતમ જીવકપુષ્પ, બિહાર દેશમાં પ્રસિદ્ધ મધુરીફૂલ, ઉત્તમ હિંગુલ, પાણીમાં મિશ્રિત કરેલા સરસ કુંકુમ ઘેટા અને સસલાના લાહીની જેમ તેમજ ઇન્દ્ર ગોપક (ચામાસાનું લાલરંગનુ એક જીવડું) ની જેમ જે મેઘની પ્રભા લાલરંગની છે. ( बरहिणनीलगुलियसुगचास पिच्छभिंगपत्त सासगनीलुप्पलनियरन वसिरीस - कुसुमणवसद्दलसमप्पभेसु) भोर, नीलमणि, गुसिा लेवी तेमन (नीसारंगना દ્રવ્ય વિશેષ અથવા નીલા રંગની ગાળી) પોપટ, અને નીલકંઠની પાંખેા ૨૧ १६१
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy