SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टोका.स.११ स्वप्नविषयकप्रश्नोत्तरनिरूपणम् १४७ भो स्वप्नपाठकाः ! धारिणी देवी अद्य तस्मिन् तादृशे-पुण्यपुञ्जभाजा शरारिणां शयितुं योग्ये शयनीये शय्यायां पूर्वापररात्रे यावन्महास्वप्नं दृष्ट्वा खलु 'पडिबुद्धा' प्रतिबुद्धा-जागरिता तत् एतस्य खलु हे देवानुप्रियाः ! उदारस्य यावत् सश्रीकस्य महास्वप्नस्य काकीदृशः, कल्याण कल्याणजनकः ‘फलवित्तिविसेसे' फलवृत्तिविशेषो महाफलं भविष्यति ? इनि 'लएणं' ततः राजप्रश्नानन्तरं खलु ते स्वप्नपाठकाः श्रेणिकस्य राज्ञोऽन्तिके एतं स्वप्नवृत्तान्तरूपमर्थ श्रुत्या 'णिसम्म' निशम्य हृद्यवधार्य, हृष्टयावत् हृदयास्तं स्वप्नं सम्यग् णुप्पिया? देवी अज तसि तारिसयंसि सयणिज्जसि जाच महासुमिणं पासित्ता णं पडिवुद्धा) भो देवानु प्रिय ? आज धारिणी देवी महापुण्यशाली प्राणियों को सोने योग्य शय्या पर सो रही थी, उस समय एक महास्वप्न उन्होंने देखा है। देखते ही वे प्रतिवुद्ध हो गई (जग गई) यहाँ यावत् शव्द से स्वप्न संवन्धी पूर्ववती पाठ.का संग्रह हुआ है। (तं एयरस णं देवा. णुप्पिया? उरालम्स जाव सस्सिरीयस्स महासुमिणस्स णं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सई) नो हे देवानुप्रियो ? उदार आदिपूर्वोक्त विशे. षण से लेकर सश्रीक विशेषणवाले इस महास्वप्न का कल्याण जनक क्या महाफल होगा यह मैं आपसे जानना चाहता हूँ। (तएणं ते सुमिणपोढगा सेणियरस रन्नो अंतिए एयम सोच्चा णिसम्म हट्ट जाव हियया तं समिणं सम्म ओगिण्हति) इस प्रकार श्रेणिक राजा के मुख से स्वप्नत्तान्तरूप अर्थ को कानों से सुनकर और मन से उसे धारणकर आनन्द से अतिशय प्रफुल्लित मन वाले हुए और फिर स्वप्नको उन्होने अवदेवी अजतंसि तारिसयंसि सयणिजांसि जाव महासुभिणं पासित्ताणं पडिबुद्धा) હે દેવાનુપ્રિય ! ખૂબ જ પુણ્યવાન પ્રાણીઓને પ્રાપ્ત થાય તેવી શય્યા ઉપર આજે ધારિણી દેવી સૂતા હતાં. તેમણે તે સમયે એક મહાસ્વપ્ન જોયું. જોતાની સાથે જ તેઓ Moll orया मही यावत्' शथी स्वप्न सधी पडदा व वामां मावेसा पाउने। साड थाय छ. (नं एयस्स णं देवाणुप्पिया ! उरालस्स जाव मस्सिरीयस्त महायुमणमणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्मई) हा वगैरे પૂવે કહેલાં વિશેષણોથી માંડીને સશ્રીક સુધીનાં બધાં વિશેષણો વાળું આ મહાસ્વપ્ન મગળકારી કર્યું મહાફળ આપશે. આપની પાસેથી હું તે જાણવાની ઈચ્છા રાખુ છું. (त ५ ते सुमिपाहगा सेणियरम रन्नो अंतिए एयम सोचा णिम्म्म हजार हिययातं सुमिण सम्मं ओगिहति) PAL शते श्रेणुि राना भुपथी સ્વપ્નવૃત્તાન્તરૂપ અર્થને કાનથી સાંભળી અને મનમાં તેને ધારણ કરીને તે સ્વપાઠો ખૂબ જ આન દથી પ્રસન્ન મનવાળા થયા અને ત્યાર પછી તેઓએ સામાન્ય
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy