SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ૪૪ ज्ञाताधर्मकथासूत्रे सत्कारित - संमानिताः सन्तः तत्र - अर्चिताः- चन्दनादिभिः वन्दिताः - नमस्कारेण पूजिताः, वस्त्रादिभिः मानिताः गुणोत्कीर्तनेन सत्कारिता:- आसनदिना, संमानिता:- पुरस्कारादिना, 'पत्तेय२' प्रत्येकर एक एकं प्रति प्रतिव्यक्तिकं सर्वेषा - मुपवेशनाय पूर्वन्यस्तेषु = आगमनात् पूर्व स्थापितेषु भद्रासनेषु निषीदन्ति, स्त्र स्वस्थानेषु यथाक्रममुपविशन्ति । तदनु श्रेणिको राजा जवनिकान्तरितां धारिणीं देवीं स्थापयति--उपवेशनार्थमाज्ञां करोतीत्यर्थः । स्थापययित्वा 'पुप्फफलपडिपूण्णहत्थे' पुष्पफलमतिपूर्णहस्तः = पुष्यैः फलैश्व प्रतिपूर्णौ हस्तौ यस्य स राजा 'परेणं विणएणं' परेण विनयेन=उत्कृष्ट विनयेन तान् खप्नपाठकान् एवं = वक्ष्यमाणप्रकारेण अत्रादीत्= स्वप्नार्थमपृच्छदित्यर्थः । पृच्छाप्रकारमाह ' एवं खलु हे देवानुमियाः ।= समाणा पत्तेयं२ पुत्र्वन्नत्थेषु भद्दासणेसु निसीयंति) श्रेणिक राजाने आगत उन स्वप्न पाठकजनों की चदनादि द्वारा अर्चाकी । नमस्कार किया उनकी वंदना की । वस्त्रादिप्रदान द्वारा सत्कार किया और गुणोत्कीर्तन द्वारा उन्हें संमानित किया । आसन आदि देने द्वारा उन्हें सत्कारित किया तथा पुरस्कार आदि द्वारा उनका अच्छी तरह सम्मान किया । इस तरह राजा द्वारा अर्चित, वंदित, पूजित, सत्कारित और सन्मानित हुए वे प्रत्येक स्वप्न पाठक अपने आने से पूर्व में स्थापित किये हुए भद्रासनों पर आकर बैठ गये । (एणं सेणिए राया जवणियंतरियं धारिणींदेवीं वे, वित्ता फफलपडिपुण्णहत्थे परेणं विणणं ते सुमिणपाढए एवं वयासी) इसके बाद श्रेणिक राजाने धारिणीदेवी को पर्दा के भीतर बैठने की आज्ञा दी । जब धारिकीदेवी पर्दा के भीतर अच्छी तरह बैठ चुकी तब श्रेणिक राजाने पुष्प फल आदि से प्रतिपूर्ण हृम्त होकर बड़े विनय के साथ उन स्वप्नपाठको से इस प्रकार कहा - ( एवं खलु देवाणा पनेर पुन्नत्थे भीमणेसु निसीयंति) श्रणिः शलमे भावेक्षा ते સ્વપ્નપાઠકજનોની ચંદન વગેરેથી અર્ચના કરી. અના કરીને તેમને વંદન કર્યા. વસ્ત્ર વગેરે અર્પણ કરીને તેને સત્કાર કર્યો અને ગુણ કીર્તન કરીને તેને સન્માન આપ્યુ. આ પ્રમાણે રાજાથી અર્ચિત, વક્તિ, પૂજિત, માનિત, સત્કારિત અને સન્માન પામેલા તે દરેક સ્વપ્નપાઠક પોતાના આવતા પહેલાં મૂકેલા ભદ્રાસના E२ आावीने जेठा (त एणं सेगिए राम्रा जवणिय परियं धारिणीं देवीं ठवेइ ठविता पुष्पफल पडिपुण्णहत्थे परेण विणणं ते सुमिणपाहए एवं क्यामी) ત્યારબાદ શ્રેણિક રાજાએ ધારિણી દેવીને પડદામાં બેસવાની આજ્ઞા આપી. ધારિણી દેવી જ્યારે સારી રીતે પડદામાં બેસી ગયા ત્યારે શ્રેણિક રાજાએ પુષ્પળ હાથમાં सधने पूण ४ विनय साथै ते स्वप्नपाठीने या प्रभाणे - ( एवं खलु देवाणुपिया ?
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy