SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ N १३२ ज्ञाताधर्म कथासूत्रे एव 'मिसिमिसंत' इति देदीप्यमानः, विरचित= निर्मितः - मुश्लिष्ट := सुलन्धिकः, विशिष्ट : = उत्कृष्टः, लष्टः = मनोहरः संस्थितः = संस्थानयुक्तः - सुन्दराकृतिकः, तथा प्रशस्तः = प्रशंसनीयः एतादृशाः आविद्धः = परिघृतः वीरवलय: = विजयवलयो येन स तथा । यं वलयं धृत्वा विजयते तादृशवलयधारक इत्यर्थः । यद्वा- 'यदि कश्चिदस्ति वीरस्तदाऽसौ मां विजित्य मम हस्ताब्द हिष्करोत्वेतं वलयम्' इति स्पर्धयन् यं कटकं हस्ते परिधत्ते सः, 'वीरवलय: ' इत्युच्यते । किं बहुणा' किं बहुना किमधिकेन वर्णनेन 'कप्परुवखएवेत्र अलंकियविसिए' कल्पवृक्षक इव-स्वलंकृतविभूषितः कल्पवृक्ष इत्र अलङ्कृतो मणिरत्नभूषणैः, विभूषितो महार्हविचित्र परिधानीयादि वसनैः, नरेन्द्रःश्रेणिको राजा साक्षात् कल्पवृक्ष इत्र शोभते इति भावः । सकोरंटमलदा मेगं - छत्तेग धरिज्जमाणेणं' सकोरण्टमाल्यदाम्ना छत्रेण ध्रियमाणेन कोरण्टस्य माल्यानि= पुष्पाणि उस की संधियां मुश्लिष्ट (अच्छी जुडी हुई) थीं वह चमकीला थाचडा उत्तम था, चित्ताकर्षक था, और प्राकृत्ति से सुन्दर तथा प्रशंस नीय था । वलय (कडा) को धारण करके राजा विजय को प्राप्त करता है उसका नाम वीरवलय है । अथवा इस कोई वीर हो तो यह वलय मेरे हाथ से मुझे जीत कर ले लेवें ? वशवर्ती हो कर जों वलय हाथ में पहिरा जाता है उसका नाम भी वीरवलय है । (किंबहुना - कप्परूपखए चेत्र सृअलं किय विसि नरिदे) अधिक और क्या कहें मणिरत्ननिर्मित श्रभू प्रकार की स्पर्धा के यदि पण से अलंकृत हुए तथा महार्ह विचित्र परिधानी आदि वस्त्रों से विभू पित बने हुए थे राजा उस समय कल्प वृक्ष जैसे शोभित हो रहे थे। ( म कोरंट मल्लदा मेणं छत्तेणं धरिज्जमाणेणं) भृत्यजनने जो इनके ऊपर સંધિભાગ(જોડ) સુશ્લિષ્ટ હતા. તે ચમકીલા હતા, ઉત્તમ હતા, ચિત્તને આકષનારા હતા અને દેખાવમા સુંદર તેમજ વખાણુવા ચાગ્ય હતા. જે વલયને ધારણ કરીને રાજા વિજય મેળવે છે, તેનું નામ વીરવલય’ છે. અથવા તેા આ જાતની હરિફાઈમાં ઉતરનાર કાઇ વીર છે તે મને જીતીને મારા હાથમાંથી આ વલયા મેળવી લે. આ રીતે પણ એને અર્થ સમજી શકાય. વશવતી થઈને જે વલય હાથમા પહેરવામાં આવે છે તે पशु 'वीरवहाय' छे. (किंबहुना - कप्पस्वरूपचैव सुअल कियविभूसिए नरिंदे) વધારે શું કહેવું–મણિરત્નાથી ખનાવવામાં આવેલાં ઘરેણાંઓથી અલંકૃત થયેલાં તેમજ અહુ કિંમતી ૨ગબેરગી પહેરેલાં વસ્ત્રોથી વિભૂષિત થયેલા રાત તે સમયે કલ્પવૃક્ષની प्रेम शोलता हुता. ( सकोरंटमलदामेण छत्तणं धरिज्जमाणेणं) तेमना "
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy