SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका. सू. १० उपस्थानशालासज्जीकरणादिनिरूपणम् १२३ मण्डिते इत्यर्थः 'दिवागरे' दिवाकरे - सूर्ये 'अहाक्रमेण यथाक्रमेण = अतीतायां रजन्यां शनैश्शनैः ‘उदिए' उदिते प्रकाशिते सति 'तस्स' तस्य समुदित सूर्यस्य 'दिणकरपरंपरावयारपारर्द्धमि अन्धयारे' दिवसनिमित्तं यः करः किरणसमूहः तस्य परम्परावतारः परम्परया = अविरलगत्या अवतारः अवतरणं प्रसरः तेन श्रभिभवितुं प्रारब्धम् तस्मिन् अन्धकारे सतीत्यर्थः 'बालातवकुंकुमेणखड्यन्त्र जीवलोए' बलातपकुङ्कुमेन खचिते इव जीवलोके बालातप एव कुङ्कुमं वालानपकुंकुमम्, अत्र कर्मधारयः, तेन बालातपकुङ्कुमेन खचित इव शोभितइत्र जीवलोके मनुष्यलोके, नायकरूपलोकस्य भाले गोलाकार कुङ्कुमतिलक इव खौ प्रतिभासिते सतीत्यर्थः । 'लोयण विसयाणु आसविगसंतविसददंसियंमि' लोचनविषयानुकाशविकसद् विशददर्शिते, तथा च लोचनस्य चक्षुषः विषयः, तस्य चक्षुः प्रत्यक्षस्य यः अनुकाशः = विकाशः, ते विकसन् विशद: = स्वच्छश्च दर्शितश्चेति तथारूपे लोके - लोचनयोः प्रकाशेन प्रत्यक्षं दृश्यमाने लोके । 'कमलागरसंडबोहए' कमलाकरखण्ड बोध के कमलाकराः सरोवरादयः तेषु खण्डानि पद्मिनी खण्डानि पद्मिनीवनानि तेषां बोधकः = विकाशकः, तस्मिन् । समान कान्तिवाला (दिवायरे अढकमेण उदिए ) दिनको करनेवाला सूर्यमंडल क्रमशः उदित हो चुका था (तस्स दिणकर परंपरावयारपारर्द्धमि अंधयारे) और उस समुदित सूर्य की किरण परंपरा के अवतार से अंधकार का निराकरण जव हो चुका था (बालातवकुंकुमेण ख. यव्व जीवलोए) तथा बालोत परूप कुंकुम से जब जीवलोक मनुष्यलोक-अच्छी तरह खचित हो चुका अर्थात् दिशारूपी नायिका के भाल पर गोलाकार कुंकुम के तिलक समान सूर्य मंडल जब प्रतिभासित हो चुका था (लोयश्विसयाणुआस विगसंतविसद दंसियम्म) और जब लोचन के प्रकाश से लोक अच्छी तरह स्पष्टरूप से नजर पडने लग गया था ( कमलागरसंडबोहए ) तथा कमलों के समूह को अच्छी तरह से सरोवरों में विकसित करनेवाला एवं (सहस्सरतेभन हिंगणोना सहना नेवी अन्तिवाणु (दिवायरे अहकमेण उदिए ) सूर्यभउज अनुभे तु (तस्स दिणकर परंपरावयार पारमि अध्यारे) भने સંપૂર્ણ રીતે ઉય પામેલા સૂર્યના કિરણાથી અંધકારના જ્યારે નાશ થયેા હતા. (वाला कुंकुमेण खड्यन्त्र्वजीवलोए) तेभन माससूर्यना आतपश्य मुकुभथी જ્યારે જીવલેાક સુંદર રીતે વ્યાપ્ત થઇ ગયુ હતુ. એટલે કે દિશારૂપી નાયિકાના कुभाग उथर गोणाक्षर हुनुभना तिस वो सूर्य ल्यारे अअशित थ्यो. (लोयण विसयाणुआस विगसंतविसददंसियम्मि) भने न्यारे नेत्रना प्राशथी लवલાક સુ ંદર રીતે અને સ્પષ્ટ દેખાવા લાગ્યું હતું. ( कमलागरसंडवोइए) वणी
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy