SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ ४७९ भगवती तदा 'एगेण चेव आयंविलेणं' एकनैव आचामाम्लेन एफमाचामाम्लं कृत्वा द्वितीय - दिवसे 'अणुनच अनुज्ञाप्यते उद्दिश्यते 'अह ण' अथ खलु पुनरपि च यदि 'ठिो' स्थितः अवशिष्टो भयेत्तदा सः 'आयविलेण छहेण अणुण्णचई' आचामाम्लेन पष्ठेन-आचामाम्ल द्वयेन तृतीय दिवसे अनुज्ञापयते उद्दिश्यते 'एकवीस वावीस तेवीस इमाई सयाई एक्केकदिवसेणं उदिसिज्जीत' एकविंशति-द्वाविंशति-त्रयो विशति-तमानि शतकानि एकदिवसेनैव उद्दिश्यन्ते । 'चउवीसइमं सयं दो दिवसेहि छ छ उदेसगा' चतुर्विंशतितमं शतकं द्वाभ्यां दिवसाभ्यां पट् पद इति द्विपझ्मेलने द्वादश भवन्ति, तेन मत्येक दिवसे द्वादशेति द्वाभ्यां दिवसाभ्यां चतु. दिशतिरूदेशका उद्दिश्यन्ते, इत्यर्थों बोध्यः, चतुर्विंशतितमशतके चतुर्विशत्युद्देशकानां सद्भावात् 'पंचवीसइमं सयं दोहि दिवसेहिं छ-छ उद्देसगा' पञ्चविंशतितम. व्याख्यान उपदेश एक ही दिन में करना चाहिए। यदि वह कुछ बाकी बचा रहता है तो उसका एक आयंधिलकरके दूसरे दिन उपदेश करना चाहिए। फिर भी यदि यह पाकी यचा रहता है तो दो आयंबिलकरके तृतीय दिन उसका उपदेश करना चाहिए 'एक्कवीसयावीस तेवीस इमाइं सयाई एक्केक्क दियसेणं उद्दिसिज्जति' २१ वां शतक, २२ वां शतक एवं २३ वा शतक इनका उपदेश एक एक दिन में करना चाहिए 'चउवीसइमं सयं दोहि दिवसेहिं ६-६ उद्देसगा' चौबीस में शतकका एकदिन में छ-छ उद्देशकों को लेकर व्याख्यान करना चाहिए इस प्रकार एकदिन में १२ उद्देशकों का व्याख्यान हो जाता है। इसी प्रकार दो दिन में इसके २४ उद्देशकों का व्याख्यान हो जाता है। દિવસમાં કરી લેવો જોઈએ. એક દિવસમાં ઉપદેશ કરતાં જે કદાચ બાકી રહી જાય તે એક આયંવિલ કરીને બીજે દિવસે તેનું વ્યાખ્યાન-ઉપદેશ કરી લેવો જોઈએ. તે પણ જે બાકી રહી જાય તે બે આયંવિલ કરીને श्री हिवसे तेनु ४थन ४२ नसे. 'एक्कवीसवावीसवीसइमाई मयाई एक्केक्कदिवसेणं उदिसिज्जति' २१ सेवासभु शत: २२ मावीसभुशत४ अने ૨૩ તેવીસમું શતક આને ઉપદેશ એક એક દિવસે કરી લેવો જોઈએ. 'चउवीसइम सय दोहिं दिवसेहि छ छ उद्देसगा' यावीसभा शतना हिसमा છ છ ઉદ્દેશાઓ લઈને ઉપદેશ કરવો જોઈએ. આ રીતે એક દિવસમાં ૧૨ બાર ઉદેશાઓનું કથન થઈ જાય છે. આ જ પ્રમાણે બીજે દિવસે પણું બાર ઉદેશાઓનું વ્યાખ્યાન કરી લેવું જોઈએ. આ પ્રમાણે બે દિવસમાં તેના ૨૪ ચાવીસ ઉદેશાઓનું વ્યાખ્યાન થઈ જાય છે. વીસમા શતકમાં ૨૪ ચોવીસ
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy