SearchBrowseAboutContactDonate
Page Preview
Page 809
Loading...
Download File
Download File
Page Text
________________ प्रकिा टीका भगवती सूत्रस्य उपदेश प्रकारकथनन् ७७७ नवमात् शतादारब्धम् ' जावtये जावइयं' यावतिकं यावतिकं पात्रत् 'प' प्रवेदयति-मवेदयति- शक्यते 'वावइयं तावइयं तावत्यमाणम् तावत्य माणम्' 'एगदिवसेणं' एकदिवसेन 'उद्दिसिज्नइ' उद्दिश्यते नवमशतादारस्य अग्रे यावत्प्रमाणं व्याख्यातुं शक्यते तावत्यमाणं यथेच्छं व्याख्यातव्यमि तिभावः । कियत्पर्यन्तं व्याख्यातव्यमित्याह- 'उकोसेणं सपि एगदिवसेणं' उत्कर्षेण परिपूर्ण शतमपि एकदिवसेन 'मज्झिमेणं' मध्ययेन मध्यमतया 'दोहिं दिवसेदिं सयं' द्वाभ्यां दिवसाभ्यां शतम् 'उद्दिसिज्ज' उद्दिश्यते ' जहन्नेणं 'तिहिं' दिवसेहिं सयं' जघन्येन त्रिभिर्दिवसैः शतकमुद्दिश्यते ' एवं जाव बीसह मं सयं' एवं यावद विंशतितमं शतकं विंशतितमशतक पर्यन्त मुद्दिश्यते 'नवरे' विशेष -. स्त्वयम् 'गोसालो एगदिवसेणं उद्दिसिज्ज' गोशालकशतं पञ्चदशम् एकदिवसेन उद्दिश्यते 'जड़ ठिओ' यदि स्थितः यदि गोशाळकाधिकारः स्थितः अवशिष्टो भवेदिवसेण उद्दिसिज्जह' तथा नौवें शतक से लेकर आगे जितना जितना एक दिन में कहा जा सके उतना उतना इच्छानुसार उपदिष्ट करना चाहिये - व्याख्यान में कहना चाहिये । इस प्रकार यदि एकदिन में भी उत्कृष्ट रूप से एन पूरा शतक व्याख्यात उपदिष्ट हो सकता हो तो व्याख्यात कर देना चाहिये और मध्यम रूप से यदि वह दो दिन में उपदिष्ट हो सकता हो तो उसे दो दिन में भी उपदिष्ट कर देना चाहिए और जघन्य से उसे तीन दिन में भी उपदेश में कह देना चाहिये ' एवं जाव वीसहमं यं' ऐसा यह शतक के उपदिष्ट होने का कथन area शतक तक कहा गया जानना चाहिए । परन्तु 'गोसालो एगदिवसेणं उद्दिज्जिह, पन्द्रहवां जो गोशालक शतक है उसका तो 'माओ सयाओ आरद्धं जावइयं २ तावइयं २ एग दिवसेणं उद्दिसिज्जइ' तथा નવમા શતકથી લઈને આગળ જેટલા જેટલા ઉદેશાએ એક દિવસમાં કહી શકાય એટલા એટલા ઉદ્દેશાએ ઈચ્છા પ્રમાણે કહેવા જેઈએ.-અર્થાત્ ખ્યાનમાં થન કરવા જોયએ. આ રીતે જે એકદિવસમાં પણ ઉત્કૃષ્ટ રૂપથી એક શતક પ્રેપૂરૂં વ્યાખ્યાનમાં કહી શકાય તેમ હાય તેા પૂરેપૂરા એક શતકને ઉપદેશ કહેવા જોઈએ. અર્થાત્ ઉપદેશ આપવા જોઇએ. અને મધ્યમ પણાથી જે તે એ દિવસમાં ઉપદેશ કહી શકાય તેમ હાય તે એ દિવસમાં પણ તેને ઉપદેશ આપવેા, અને જધન્ધથી ત્રણ દિવસમાં પણ ઉપદેશ રૂપે કહેવા જોઇએ. ‘વ जवि वीसइम स' मा रीते या शतमेना उपदेश आपका संबंधी उधन पीसभा शत४ सुधी उस छे, तेभ सभवु रंतु 'गोसाले एगदिवसेणं િિવજ્ઞજ્જ' પદરમ્ જે ગેચાલક શતક છે, તેને ઉપદેશ-વ્યાખ્યાન એક જ 57004
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy