SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०४० अ. श. ४ कापोतलेश्य संशिमहायुग्मशतम् ६५७ 'अह चस्थ सन्निमहाजुम्मस' " मूलम् - एवं काउलेस्सलयं पि । नवरं संचिट्टणा जहन्नेणं एक्कं समयं उक्कोलेणं तिन्नि लागरोबसाई पलिओक्सस्स असंखेज्जइयागपव्यहियाई । एवं टिईए कि, एवं ति वि उद्देसएस सेसं तं चैव । सेवं भंते ! सेनं भले ! ति ॥ चत्तालीस इमे सए चउत्थं तन्नियहा जुम्मालयं समन्तं ॥४८-४॥ छाया--एवं कांतलेशण्शतमपि । नवरं संस्थाना जघन्येनैकं ममयम् उत्कर्पेण त्रीणि सागरोपमाणि प्ल्योपगस्यासंख्येयमानाभ्यधिकानि एवं स्थिता aft | एवं त्रिपि उद्देश केपु, शेष तदेव ! उदेनं सन् | तदेवं भदन्त । इति । ॥ इति चन्यानि चतुर्थासम् ||४०|४|| टीका -- 'एवं काउलेस्तस्यं पि एवं यश कृष्णदेश कतिं वथैव कापोतश्यशतमपि वक्तव्यम् । अत्रापि पूर्ववदेव औधिकमथगलमयाचारभ्य चरमाचरमसमयपर्यन्ता एकादशोदेशका अपि वक्तव्याः । केवलं पूर्वापेक्षयाऽस्य शतस्य यद्वैलक्षण्यं तद्दर्शयति-' इत्यादिना, 'रं संचार एव शरु ४० चतुर्थ संज्ञि युग्म रात 'एवं जाउलेस' विनर डिना' एत्यादि टीकार्थ- जैसा कृष्णयेयावालों से सम्बन्ध में पूर्व में कहा गया है उसी प्रकार से कापोतावालों के सम्बन्ध में भी यह शत कह लेना चाहिये। यहां पर भी पूर्व के जैसे औधिक प्रथम लेकर चराचरम् समय तक ११ उद्देशक है । परन्तु जो दिन पूर्व की अपेक्षा इस शत में है वह 'स्वर' पचिणा जरगोणं एक्त समय उक्कोसेण तिन्नि सागरोवलाई पलिघोषपरल असंखेज नागमन्भચેથા સનિ મઠ્ઠાયુગ્મ શતકના પ્રારંભ~~~~ 'एव काउले सय वि नवर सचिणा' इत्यादि आदि से ટીકા કૃ‚લેશ્યાવાળાએાના સમ્બન્ધાં પૂ`શતકમાં કહેવામાં આવેલ છે, એજ પ્રમાણે કાપાતલેસ્યાવાળાએના સમ્બન્ધમા પણ આ શતક કહેવુ જોઈએ અહિયા પહેલાં કહ્યા પ્રમાણે ઔધિક પ્રથમ સમય વિગેરેથી લઈ ને ચરમા ચરમ સમય સુધી ૧૧ અગિયાર ઉદ્દેશાઓ થાય છે, પરંતુ જે ભિન્નપણુ પહેલા શતક઼ા કત્તા આ કધનમા આવે ते 'नवर' सचितॄणा जण भ० ८३
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy