SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ ५७० भगवती सूत्रे 'अह वितियं एगिदियमहाजुम्म सयं' मूलम् -- कण्हलेस्स कडजुम्म कडजुम्म एगिंदियाणं भंते! कओ उववज्जति ? गोयमा ! उववाओ तहेव एवं जहा ओहि उद्देसए | नवरं इमं नाणत्तं- ते णं भंते ! जीवा किं कण्हलेस्सा ? हंता गोयमा ! कण्हलेस्सा तेणं भंते! कण्हलेस्स कडजुम्म कडजुम्म एगिंदियत्ति कालओ केवश्चिरं होइ ? गोयमा ! जहन्नेणं एक्कं समयं उक्कोसेणं अंतोमुहुत्तं । एवं ठिईए वि । सेसं तब जाव अनंतखुत्तो । एवं सोलस वि जुम्मा भाणियव्वा । सेवं भंते! सेवं भंते ! ति ||३५|२||सू० १॥ पढम समय कण्हलेस्स कडजुम्म कडजुम्म एगिंदियाणं भंते! कओ उववज्जंति ? जहा- ढम समय उद्देसओ । नवरं ते णं भंते! जीवा कण्हलेस्सा ? हंता कण्हलेस्सा। सेसं तं चैव । सेवं भंते! सेवं भंते! ति ॥३५-२शसू०२|| एवं जहा ओहियसए एक्कारस उद्देगा भणिया तहा कण्हलेस्सए वि एक्कारस उद्देसगा भाणियव्वा । पढमो तइओ पंचमो य सरिसगमा, सेसा अह वि सरिसगमा । नवरं चउत्थ छह अट्टमदसमेसु उववाओ नत्थि देवस्स । सेवं भंते ! सेवं भंते ! ति ॥३५-२ ॥ छाया - कृष्णलेश्य कृतयुग्मकृतयुग्मैकेन्द्रियाः खलु भदन्त ! कुत उत्पद्यन्ते ? गौतम ! उपपात स्तथैव । एव यथा औधि कोद्देशकः । नवरमिदं नानात्वम्-ते खलु भदन्त ! जीवाः किं कृष्णलेश्याः १ हत, गौतम ! कृष्णलेश्याः । ते खलु भदन्त ! कृष्णलेश्य कृतयुग्मकृतयुग्मकेन्द्रिया इति काळतः कियचिरं भवन्ति ? गौतम ! जघन्येन एकं समयम्, उत्कर्षेणान्तर्मुहूर्तम् । एवं स्थितावपि । शेषं तथैव यावदनन्त कृत्वः एवं पोडश अपि युग्मा भणितव्याः । तदेव मदन्त । तदेवं भदन्त इति ३५ | प्रथमसमय कृष्णलेश्य कृतयुग्म कृतयुग्मै केन्द्रियाः खल भदन्त ! कुत उपधन्ते यथा प्रथमसमयोदेशकः । नबरं ते खलु भदन्त ! जीवाः कृष्णलेश्याः ? हन्त कृष्णलेश्याः शेषं तदेव । तदेवं भदन्त तदेव भदन्त । इति ||३५|रार
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy