SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका २०३५ २.१ सू०१ राशिकमेणैकेन्द्रिजीवनिरूपणम् ४२५ ये खलु तस्य राशेरपहारसमया द्वापरयुग्माः सोऽयं द्वारयुग्मयोजः १० यः खलु राशि श्चतुष्केणापहारेणापहियमाणो द्विपर्यवसितः ये खल तस्य राशेरपहारसमया द्वापरयुग्माः सोऽयं द्वापरयुग्मद्वापरयुग्मः ११ । यः खल राशि चतुष्केण अपहारेणापहियमाण एकपर्यवसितः ये खलु तस्य राशेरपहारसमया द्वापरयुग्माः सोऽयं द्वापरयुग्नकल्योजः १२ । (३) यः खल्ल राशि चतुष्कणापहारेण अपहियमाण श्चतुःपर्यवसितः ये खलु तस्य राशेरपहारसमयाः कल्योजा सोऽयं कल्योजकृतयुग्मः १३। य: खलु राशि श्चतुष्केणापहारेणापहियमाण स्निपर्यवसितः ये खलु तस्य राशेरपहारसमयाः कल्योजाः सोऽयं कल्योजच्योजः १४ यः खलु राशि चतुष्केणापहारेण अपहियमाणो द्विपर्यवसितः ये खलु तस्य राशेरपहारसमया: कल्योजाः सोऽयं कल्पोजद्वापरयुग्मः १५ यः खलु राशि श्चतुष्केणापहारेणाऽपहियमाण एकपर्यवसितः ये खलु तस्य राशेरपहारपमयाः फल्योजाः सोऽयं कल्योजकल्योज इति १६ (१) तत्तेनाथन यावत् कल्योज कल्योजः॥सु०१॥ टीका--'कइणं भंते ! महाजुम्मा पन्नत्ता' कति खलु भदन्त ! १४ युग्मशन्देन राशिविशेषा कथयन्द ते च क्षुल्लका अपि भवन्ति यथा प्राक् पैतीसवे शतक की प्रथम उद्देशक चौतीसवें शतक में एकेन्द्रिय जीवों का श्रेणि क्रम से प्राय: निरूपण हो चुका है परन्तु अब इस ३५ वें शतक में उन्हीं एकेन्द्रिय जीवों का राशिकम से निरूपण होना हैं ! इसी सम्बन्ध से इसे प्रारम्भ किया जा रहा है 'करण मंते ! महाजुम्मा पस्मता' इत्यादि सूत्र ॥१॥ टीकार्थ-हे भदन्त ! महायुग्म-महाराशियां-कितने कहे गये हैं ? युग्म शब्द से यहां राशिविशेष कहा गया है ये युग्म क्षुल्लक भी होते पात्रीसमा शतना प्रारम देश। पडतो. ત્રીસમા શતકમાં એક ઇન્દ્રિયવાળા અને શ્રેણિના ક્રમથી પ્રાયઃ નિરૂપણ કરવામાં આવી ગયું છે પરંતુ હવે આ ૩૫ પાંત્રીસમાં શતકમાં એ એક ઈન્દ્રિયવાળા જીનું રાશિના કમથી નિરૂપણ કરવામાં આવશે. એ સંબધી આ પાંત્રીસમું શતક પ્રારંભ કરવામાં આવે છે - 'कइण भंते ! महाजुम्मा पण्णता' या ટીકાWહે ભગવનું મહાયુમ-મહારાશિયે કેટલા કહેવામાં આવ્યા છે ? અહિયાં યુમ શબ્દથી શિ વિશેષ કહેલ છે. આ યુગ્મ ક્ષુલ્લક પણ હોય
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy