SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ५९४ भगवती हीरमाणे दुपज्जवसिए जे णं तस्स रासिस्त अवहारसमया कलिओगा से तं कलिओगदावरजुम्मे १५। जे णं रासी घ3कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए जे णं तस्स रासिस्स अवहारसमया कलिओगा से तं कलिओगकलिओगे १६ (४) से तेणढेणं जाव कलिओगकलिओगे ॥सू० १॥ छाया--कति खलु भदन्त ! महायुग्माः प्रज्ञप्ताः ? गौतम ! पोडश महायुग्मानि प्रज्ञप्तानि तद्यथा-कृतयुग्मकृतयुग्म १, कृतयुग्मयोजः २, कृतयुग्मद्वापरयुग्मः ३, कृतयुग्मकल्पोजः ४, योजकृतयुग्मः ५, व्योजयोजः ६, योजद्वापरयुग्मः ७, व्योजकल्योजः८, द्वापरयुग्मः कृतयुग्म:९, द्वापरयुग्मयोजा १०, द्वापरद्वापरयुग्मः ११, द्वापरयुग्मकल्योजः १२, कल्योजकृतयुग्मः १३ कल्योजत्र्योजः १४, कल्योजद्वापरयुग्मः १५, कल्योजकल्योजः १६ तत्केनार्थेन भदन्त ! एवमुच्यते पोडश महायुग्माः प्रज्ञप्ताः तद्यथा कृतयुग्मकृतयुग्मः यावस्कल्योजकल्योजः। गौतम ! यः खल राशिः चतुष्केणापहारेण अपहियमाण श्चतुः पर्यवसितः, ये खल तस्य राशेरपहारसमया सोऽपि कृतयुग्माः सोऽयं कृतयुग्मकृतयुग्म:१, यः खल राशिश्चतुष्केणापहारेणापहियमाणस्त्रिपर्यवसितः, यः खलु तस्य राशेरपहारसमयाः कृतयुग्मा सोऽयं कृतयुग्मयोजः। यः खलु राशिः चतुकेणापहारेण अपहियमाणो द्विपर्यवसितः ये खलु तस्य राशेरपहारसमयाः कृतयुग्माः सोऽयं कृतयुग्मद्वापरयुग्मः । ३ यः खलु राशिः चतुष्कणापहारेण अपहिय माण एक पर्यवसितः ये खलु तस्य राशेरपहारसमयाः कृतयुग्माः सोऽयं कृतयुग्मकल्योजः४।(१) या खलु राशि श्चतुष्केणापहारेणापहियमाणश्चतुःपर्यवसिता ये खलु तस्य राशेरपहासमयाः व्योजाः सोऽयं व्योजकृतयुग्मः ५। यः खलु राशि: चतुष्केगाऽपहारेणापहियमाणविपर्यवसितः, ये खल तस्य राशेरपहारसमया योजाः, सोऽयं योजव्योजः ६। यः खलु राशिः चतुष्केणापहारेणा पहियमाणो द्वियपर्यवसितः ये खलु तस्य राशेरपहारसमया स्घ्योजाः सोऽयं ज्योजद्वापरयुग्मः ७। यः खलु राशि श्चतुष्केणापहारेणापहियमाण एकपयवसिता, ये खलु तस्य राशेरपहारसमयाः व्योजाः सोऽयं योज कल्योजः ८ । (२) यः खलु राशि श्चतुष्केणापहारेणापहियमाणः चतुः पर्यवसितः ये खलु तस्य राशेरपहारसमया द्वापरयुग्माः सोऽयं द्वापर कृतयुग्म: ९। यः खल्ल राशि चतुष्केणापहारेण अपहियमाण स्त्रिपर्यवसितः
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy