SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ ४९० भगवतीसूत्रे अथ सप्तममष्टमादि शतकानि मूलम् - नीललेस्स भवसिद्धिय एगिदिएस सयं सत्तमं समत्तं । एवं काउलेस्स भवसिद्धिय एगिदिएहि वि अट्टमं सयं । जहा भवसिद्धिएहिं चत्तारि स्याणि एवं अभवसिद्धिएहि वि चत्तारि स्याणि भाणियव्वाणि । नवरं चरम अश्वरमवज्जा नव उद्देगा भाणियच्या सेसं तं चैव । एवं एयाई बारस एगिंदिय सेढिसयाई सेवं भंते! सेवं भंते! त्ति जाव विहरइ ॥०१॥ एगिंदियसेढिसयाई समत्ताई ॥३४ - १२॥ चउत्तीसइमे छहूं एगिंदिय सेढिसयं समन्तं ॥ ३४ ॥ छाया - नीललेश्य भवसिद्धिकै केन्द्रियेषु शतं सप्तमं समाप्तम् । एवं कापोतदेश्य भवसिद्धि के केन्द्रियैरपि अष्टमं शतम् । यथा भवसिद्धिकै श्रश्वारि शतानि, एवमभवसिद्धिकैरपि चत्वारि शतानि भणितव्यानि । नवरं चरमाचरम नवोदेशका भणितव्याः शेषं तदेव । एवमेतानि द्वादश एकेन्द्रिय श्रेणिशतानि । तदेवं भदन्त । तदेवं भदन्त । इति यावद्विहरति ।। सू० १|| चतुस्त्रिंशत्तमशतके पष्ठमेकेन्द्रियश्रेणि शतम् समाप्तम् ॥३४॥ टीका -- 'नीललेस्स भवसिद्धियए गिदिएस सयं सत्तम' नीललेश्य भवसिद्धिकैद्रयेषु शतं सप्तमं समाप्तम्, यथा कृष्णलेश्य भवसिद्धिकैकेद्रियैरेकं शतमधीतं तद्वत् सप्तमं शतं नीलछेश्य भवसिद्धि के के द्रियाणामपि वक्ततीसवे शतक का सातवां एकेन्द्रिय शतक 'नीललेस्स भवसिद्धिपएगिदिएस' इत्यादि टीकार्थ- नीललेश्यावाले भवसिद्धिक एकेन्द्रियों के सम्बन्ध में सप्तम शतक समाप्त कर लेना चाहिए । अर्थात् जैसा-कृष्ण लेइयावाले भवसिद्धिक एकेन्द्रियों के सम्बन्ध में कहा गया है । उसी प्रकार से यह ાસાતમા એકેન્દ્રિયશતકના પ્રારંભ~~ 'नीलले भवसिद्धियए गिदिएसु' इत्यादि ટીકા-નીલલેશ્યાવાળા ભવસિદ્ધિક એકઈન્દ્રિયવાળાએના સબધમાં સાતમુ` શતક સમાપ્તિ પર્યંન્ત કહેવુ' જોઈ એ. અર્થાત્ જે પ્રમાણે કૃષ્ણલેશ્યાવાળા ભવસિદ્ધિક એકઈન્દ્રિયવાળાએના સબંધમાં કહેવામાં આવેલ છે. એજ
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy