SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रका डीका श०३४ अ. श. १ ०८ बा०पृथ्विकायानां स्थानादिनि० ४३७ वायुकायिकानाश्रित्य कथित', वायुकायिकान दिहायान्येषां वेदनाकपायसारणान्तिकरूपा स्त्रय एव समुदधाना भवन्वि न तु चैक्रिय मुद्धात इति । 'एगि दियाण मंते !' एकेन्द्रियजीदाः खलु भदन्त ! 'कि तुल्लडिया तुल्ल विसेसाहियं कम्मं पकरेंति' किं तुल्यस्थितिका परस्परापेक्षया समानायुकाः तुल्यविशेषाधिकं कर्म प्रकुर्वन्ति । परस्परापेक्षया तुल्यत्वेन विशेषेण थसंख्ये भागादिना अधिक पूर्वकालबद्ध कर्मापेक्षाऽधिकतरं तुल्यविशेषाधिक कर्म ज्ञानावरणीयादिकं प्रकुर्वन्ति किमिति प्रश्नः । तथा 'तुला माय विसेसाहियं कम्मं पकरेंति' तुल्यस्थितिकाः विमात्रः अन्योऽन्यापेक्षया दिपपपरिमाणः कस्याऽप्यसंख्येयभागरूपोऽन्यस्य संख्येयभागरूपयो विशेषस्तेनाधिकं पूर्वकालवद्धयमपिक्षया यत् तद् विमात्रविशेपाधिकं कर्म है वह वायुकायिकों को आश्रित करके कहा गया है । वायुकायिकों को छोडकर अन्य एकेन्द्रिय जीवों को वेदना कषाय और मारणान्तिक ये तीन ही समुद्घात होते हैं । वैक्रिय समुद्घात इनकों नहीं होता है । 'एनिंदियाणं भंते । किं तुल्लडिया तुल्लविसे साहियं धम्मं पक रे'ति' 'हे भदन्त ! एकेन्द्रिय जीव की जिनकी आयु आपस में समान होती है क्या तुल्य और विशेषाधिक कर्मका बन्ध करते हैं ? परस्परकी अपेक्षा समानता को लेकर यहां तुल्यता कर्म में कही गई और पूर्वकाल में बद्ध कर्मों की अपेक्षा असंख्यातवें भाग आदिको लेकर कर्म में विशेषाधिकता कही गई है । अथवा---'तुल्लहिया मायविलेसाहियं कम्मं पकरेति ? 'तुल्यस्थितिवाले एकेन्द्रिय जीव परस्पर भिन्न २ विशेषाधिक कर्मबन्ध करते हैं ? किसी एकेन्द्रिय जीव के पूर्ववद्ध कर्मोकी अपेक्षासे असंख्येय કહ્યા છે, તે પૈકી જે વૈક્રિયસમુદ્માત છે, તે વાયુકાયિકાને આશ્રય કરીને કહેલ છે વાયુકાયિકાને છેડીને બીજા એઇન્દ્રિયવાળા જીવેાને વેઢના, કષાય અને મારણાન્તિક આ ત્રણ સમુદ્ઘત જ હોય છે. તેઓને વૈક્રિય સમુદ્ઘાત હાતા નથી. 'एगिंदिया ण' भते ! कि तुल्लट्ठिइया तुल्लविसेसाहिय' कम्म पकरेति' डे ભગવત્ એક ઈન્દ્રિયવાળા જીવા કે જેઓનું આયુષ્ય પરસ્પરમાં સરખુ હોય છે, એવા જીવે। શુ તુલ્ય અને વિશષાધિક કર્મોના બંધ કરે છે ? પરસ્પરની અપેક્ષાથી સમાન પણાને લઈને અહિંયા ક્રમ માં તુલ્યપણુ કહ્યુ છે, અને પૂ કાળમાં અ ધકની અપેક્ષાથી અમ્રખ્યાતમા ભાગ વિગેરેને લઈને કમ'માં विशेषाधिः पशु उछु' छे अथवा 'तुल्ल द्विइया वेमायविखेसाहिय कम्म पकरे ति' સમાન સ્થિતિવાળા એકેન્દ્રિય જીવા અન્ય અન્ય જુદા જુદા વિશેષાધિક કા "ધ કરે છે? કાઈ એક ઈન્દ્રિયવાળા જીવના અસખ્યાત ભાગ રૂપ અને
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy