SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ - प्रमेयचन्द्रिका टीका श०३४ अ. श.१ सू०७ दक्षिणवरमान्ते उत्पातनि० ६१५ समोहओ उत्तरिल्ले चरिमंते उववाएयवो जहेव सटाणे तहेव। एगसमइय-दुसमइय-तिसमझ्य-चउसमइय विग्गहां। पुरथिमिल्ले जहा पच्चस्थिमिल्ले तहेव दुलमइय-तिसमइय चउसमइय विग्गहो। पञ्चस्थिमिल्ले य चरिमंते समोहयाणं पञ्चत्थिमिल्ले चेव उववजमाणाणं जहा सटाणे उत्तरिल्ले उववजमाणाणं एगसमइओ विग्गहो नत्थि लेसं तहेव। पुरथिमिल्ले जहा सटाणे, दाहिणिल्ले एगसमइओ विग्गहो नस्थि। सेसं तं चेन उत्तरिल्ले समोहयाणं उत्तरिल्ले चेत्र उववज्जमाणाणं जहेव सटाणे । उत्तरिल्ले समोहयाणं पुरथिमिल्ले उववज्जमाणाणं एवं चेव नवरं एगसमइओ विग्गहो नत्थि। उत्तरिल्ले समोहयाणं दाहिणिल्ले उववज्जमाणाणं जहा सटाणे । उत्तरिल्ले समोहयाणं पञ्चस्थिमिल्ले उबवज्जमाणाणं एगसमइओ विग्गहो नस्थि । सेसं तहेव जाव सुहुमवणस्लइकाइओ पज्जत्तओ सुहुमवणस्सइकाइएसु पज्जत्तएसु चेव ॥सू०७॥ छायाः-अपर्याप्त सूक्ष्मपृथिवीकायिकः खल भदन्त ! लोकस्य दाक्षिणात्ये चरमान्ते समवहता, समवहत्य यो भन्यो लोकस्य दाक्षिणात्ये एव चरमान्ते अपर्याप्त मुक्ष्मपृथिवीकायिकतया उपपत्तुम् । एवं यथा पौरस्त्ये समवहतः, पौरस्त्ये एवोपपातित स्तथैव दाक्षिणात्ये समवहतो दाक्षिणात्ये एव उपपातयितव्यः । तथैव निरवशेषं यावत्सूक्ष्मवनस्पतिकायिकः पर्याप्तकः सूक्ष्मवनस्पतिकायिकेष्वेव पर्याप्तकेषु दाक्षिणात्ये चरमान्ते उपपातितः । एवं दाक्षिणात्ये समवहतः पाश्चात्ये चरमान्ते उपपातयितव्यः। नवरं द्विसामयिका त्रिसामयिका चतुःसामयिक विग्रहः। शेषं तथैव । दक्षिणात्ये समवहतः औत्तरे चरमान्ते उपपातयितव्या यथैव स्वस्थाने तथैव । एक सामयिक-द्विसामयिक-त्रिसामयिक-चतुःसामयिक विग्रहः। पौरस्त्ये यथा-पाश्चात्ये तथैव-द्विसामयिक-त्रिसामयिक-चतुःसामयिक विग्रहः। पाश्चात्ये च चरमान्ते समवहतानां पाश्चात्ये एवोपपद्यमानानां यथास्वस्थाने, औत्तरे उत्पधमानानामेकसामयिको विग्रहो नास्ति शेषं तथैव । पौरस्त्ये यथा स्वस्थाने दाक्षिणात्ये एकसामयिको विग्रहो नारित शेपं तदेव । औंतरे समवहताना
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy