SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०३४ अ. श०१ सू०६ असूक्ष्मपृथ्विकायिकोत्पत्तिः ३९९ भंते ! कइसमइएणं विग्गहेणं उववज्जेज्जा' स खलु भदन्त ! कति सामयिकेन विग्रहेण गत्या समुत्पधेत इति प्रश्नः । भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'एगसमइएण वा, दुसमइएण वा, तिसमइएण वा, चउसमइएण वा, विग्गहेणं उवरज्जेन्जा' एकसापयिकेन वा, द्विसामयिकेन वा, त्रिसामयिकेन वा, चतुःसामयिकेनवा विग्रहेण गत्या समुत्पद्यतेत्युत्तरम् । पुनः प्रश्नयनाह'से केणद्रेणं भंते एवं बुन्चइ एगसमइएण वा जाव उववज्जेज्जा' तत्केनार्थन भदन्त ! एवमुच्यते एकसामयिकेन वा यावद् उत्पद्यतेति । अत्र यात्पदेन द्विसा सामयिकेन वा, त्रिसामयिकेन वा, चतुःसामयिकेन वा, एतेषां ग्रहणं भवतीनि ? भंते ! कइसमइएणं विगहेणं उववज्जेज्जा' 'तो हे भदन्त ! ऐसा वह जीव वहां कितने समय वाले विग्रह से उत्पन्न होता है ? उत्तर में प्रभुश्री कहते हैं-'गोयमा! एगसमइएण वा दुसमहएण वा तिसमइएण वा चउसमहएण वा विगाहेणं उपवज्जेज्जा' हे गौतम ! वह वहां एकसमयवाले विग्रह से भी उत्पन्न होता है, दो समयवाले विग्रह से भी उत्पन्न होता है, तीनसमयवाले विग्रह से भी उत्पन्न होता हैं और चार समयवाले विग्रह से भी उत्पन्न शेता है। 'से केणटेणं भंते ! एवं बुच्चइ एगसमहएण वा जाव उववज्जेज्जा 'हे भदन्त ! ऐसा आप किस कारण से कहते हैं कि वह वहां एकसमयवाले विग्रह से भी उत्पन्न होता है यावत चार समयवाले विग्रह से भी उत्पन्न होता है ? यहां यावत्पद से 'दिसामयिकेन वा, त्रिसामयिकेन वा चतुःसामयिकेन वा' इस पाठका ग्रहण से ण भते ! कइसमइएण विगहेण उववज्जेज्जा' त भगवन मे તે જીવ કેટલા સમયવાળી વિગ્રહગતિથી ત્યાં ઉત્પન થાય છે? આ પ્રશ્નના उत्तरमा प्रभुश्री गौतमस्वाभान । छे ४-'गोयमा । एगसमइएण वा दसमइएण वा ति समइएण वा चउसमइएण वा विगाहेणं उववज्जेज्जा गौतम! त्या તે એક સમયવાળી વિગ્રહગતિથી પણ ઉત્પન્ન થાય છે, બે સમયવાળી વિગ્રહ ગતિથી પણ ઉત્પન્ન થાય છે ત્રણ સમયવાળી વિગ્રહગતિથી પણ ઉત્પન્ન થાય છે અને ચાર સમયવાળી વિગ્રહગતિથી પણ ઉત્પન્ન થાય છે 'से केणद्वेण' भते ! एव वुच्चइ एगसयइएण वा जाव उववज्जेज्जा' 8 भगवन् આપ એવું શા કારણથી કહે છે કે તે ત્યાં એક સમયવાળી વિગ્રહગતિથી ઉત્પન્ન થાય છે. યાવત્ ચાર સમયવાળી વિગ્રહગતિથી પણ ઉત્પન્ન થાય છે मलयां यावत शपथी 'द्विसामयिकेन वा, त्रिसामयिकेन वा, चतु' सामदिकेन वा' मा ५३ ग्रहण ४राया छे. या प्रश्नना इत्तरमा प्रभुश्री
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy