SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ કુટ भगवती सख भदन्त ! कतिसामयिकेन विग्रहेणोत्पद्येत । गौतम ! एकसामयिकेन वा, द्विसामयिकेन वा त्रिसामयिकेन वा, चतुःसामयिकेन वा विग्रहेणोत्पद्येत । तत्केनार्थेन एवम् ! यथैत्र पौरस्त्ये एव चरमान्ते समवहताः पौरस्त्ये एव चरमान्ते उपपातितास्तथैव पौरस्त्ये चरमान्ते समवहताः पाश्चात्ये चरमान्ते 'उपपातयितव्याः सर्वे । अपर्याप्त सूक्ष्म पृथिवीकायिकः खलु भदन्त ! लोकस्य पौरस्त्ये चरमान्ते समवहतः समत्रवहत्य यो भन्यो लोकस्य औत्तरे चरमान्ते अपर्याप्त सूक्ष्म पृथिवीकायिकतयोत्पत्तम् स खलु भदन्त । एवं यथा पौरस्त्ये चरमान्ते समहतो दाक्षिणात्ये चरमान्ते उपपातितः तथा - पौरस्त्ये चरमान्ते - समवहत औत्तरे चरमान्ते उपपातयितव्यः ॥ ६ ॥ 'टीकाः -- ' अपज्जत्तसु हुम पुढवीकाइए णं भंते !" अपर्याप्त सूक्ष्म पृथिवीकायिकः खलु भदन्त ! 'लोगस्स पुरथिमिल्ले चरिमंते समोहए' लोकस्य पौरस्त्ये पूर्वदिक् सम्बन्धिनि चरमान्ते समवहतो - मारणान्तिकसमुद्धातं कृतवान्, 'समोहत्ता जे भविए लोगस्स पुरथिमिल्ले चेव चरिमंगे' 'समःहत्य - मारणान्तिक समुद्घात कृत्वा यो भव्यो लोकस्य पौरस्त्ये एव चरमान्ते, 'अपज्जत हुमपुढवीकाइयत्ताए उववज्जितए अपर्याप्त सूक्ष्मपृथिवीकायिकतया उत्पत्तुम् 'से‍ अब लोकके पूर्वादि चरम भाग विशेषका उपपात दिखलाया जायगा | 'अपज्जत्त सुम पुढवीकाइए णं भंते ! इत्यादि टीकार्थ- 'अपज्जत्तसु हुम पुढवीकाइए णं भंते ।' जिस अपर्याप्त सूक्ष्म पृथिवीकाधिक जीवने 'लोगस्स पुरथिमिल्ले 'चरिमंते समोहए' लोक के पूर्वदिकू संबंधि चरमान्त में मारणान्तिक समुद्घात किया है- 'समोहणित्ता जे भविए लोगस्स पुरस्थिमिल्ले चेव चरिमंते अपज्जत हुम पुढवीकाइयत्ताए उववज्जित्तए' और मरण करके वह लोक के पूर्व दिशा के ही अन्तिम भाग में अपर्याप्त सूक्ष्म पृथिवीकाधिक रूपसे उत्पन्न होने के योग्य हुआ है 'सेर्ण હુવે લેકના પૂર્વ વિગેરે ચરમાન્ત ભાગ વિશેષને ઉપપાત ખતાવવામાં गावे छे. 'अपज्जत हुमपुढवीकाइए ण भरते !' इत्यादि सूक्ष्म टार्थ' - 'अपजत्तसुमपुढचीकाइए णं भते !" ने अपर्याप्त पृथ्विी अयि व 'लोगस्स पुरथिमिल्ले चरिमते समोहए' सोना पूर्व हिशा संमधी अरमान्तमां भारशान्ति सभुद्धात ने भरे होय 'समोहणित्ता जे भाविए लोगस्स पुरथिमिल्ले चेव चरिमंते अपजत्तनुहुमपुढवी का इयत्ताए उववज्जित्तए' मने भरण पाभीने ते बोम्ना पश्चिमना मन्तलागभां અપર્યાપ્ત સૂક્ષ્મ પૃથ્વિકાયિક પણાથી ઉત્પન્ન થવાને ચાગ્ય હાય છે,
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy