SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ प्रथचन्द्रिका टीका २०३३ अं. २०५ भवसिद्धिक केन्द्रियाः २९६ उद्देगपरिवाडी तहेब जाव तहेव अचरिमो ति । सेवं भंते ! सेवं भंते! ति ॥ सू०९ ॥ पंचमं एगिंदिययं समत्तं ॥ ३३५॥ छाया - कविविधाः खलु भदन्त । भवसिद्धिका एकेन्द्रियाः प्रज्ञप्ताः । गौतम ! पञ्चविधा भवसिद्धिका एकेन्द्रियाः प्रज्ञप्ताः, तद्यथा - पृथिवीकायिका यावद् वनस्पतिकायिकाः, भेदचतुष्को यावद् वनस्पतिकायिका इति । भवसिद्धि · काऽपर्याप्तसूक्ष्मपृथिवीकायिकानां भदन्त ! कति कर्मप्रकृतयः प्रज्ञप्ताः ? एवमेतेनाsभिलापेन यथैव प्रथम मेकेन्द्रियशतं तथैव भवसिद्धिकशतमपि भणितव्यम् । उद्देश परिपाटी तथैव यावद् अचरम इति । तदेवं भदन्त ! तदेवं भदन्त । इति । पञ्चममे केन्द्रियशवं समाप्तम् ॥३३-५॥ टीका- 'कविह्ना णं भंते । भवसिद्धिया एगिंदिया पन्नत्ता' कतिविधा: - कतिप्रकाराः खलु भदन्त । भवसिद्धिकाः - सिद्धिगमनयोग्याः भवक्रमेण ये वे भवसिद्धिका एतादृशा एकेन्द्रियजीवाः कति प्रकारका भवन्तीति प्रश्नः । भगवानाह - 'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! ' पंचविदा' पञ्चपकारकाः 'भवसिद्धिया एगिंदिया पत्ता ' भवसिद्धिका एकेन्द्रिय जीवाः प्रज्ञप्ताः- कथिताः, 'तं जहा ' तद्यथा - 'पुढची काइया जाव वणस्सइकाइया' पृथिवीकायिका यावद् 'कविहाणं भंते ! भवसिद्धिया एनिंदिया पण्णत्ता' हे भदन्त ! भवसिद्धिक एकेन्द्रियकितने प्रकार के कहे गये है ? जो एकेन्द्रिय भव क्रम से सिद्धि गमन योग्य होते हैं - वे एकेन्द्रिय भवसिद्धिक कहे गये है । उत्तर में प्रभुश्री कहते हैं- 'गोयमा ! पंचचिहा भवसिद्धिया एगि दिया पण्णत्ता' हे गौतम ! भवसिद्धिक एकेन्द्रिय जीव पांच प्रकार के कहे गये हैं । 'तं जहा ' जो इस प्रकार से हैं 'पुढवीकाइया जाव वणस्सह પાંચમાં અવાન્તર શતકના પ્રાર્`ભ~~ 'कविहान भंते! भवसिद्धिया एगिंदिया पण्णत्ता' हे भगवन् लवसिद्धि એકેન્દ્રિય જીવા કેટલા પ્રકારના કહેવામાં આવ્યા છે ? જે એકેન્દ્રિય જીવા ભવક્રમથી સિદ્ધિ ગમનને ચેાગ્ય હેય છે, તે એકેન્દ્રિયા ભવસિદ્ધિક કહ્યા છે, प्रश्नना उत्तरमां अनुश्री गीतमस्वामीने छे - 'गोयमा ! पंचविहा भवसिद्धिया एगिदिया पण्णत्ता' हे गौतम! लवसिद्धि मेहेन्द्रिय लव यांच अारना अडेवाभां आया है, 'त' जहा' ने भी प्रभा छे, 'पुढवीकाइया
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy