SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ trafद्रका टीका ०२५७०६ ०१ द्वारगाथा विवरणम् ४१ टीका - अस्मिन् उदेश के निर्ग्रन्थानां निम्नप्रदर्शितानि पत्रिंशद् द्वाराणि सन्ति तथाहि - 'पण' इति - मज्ञापनम् - प्रज्ञापनद्वारम् १, 'वेद' वेदः २, 'रागे' रागः ३, 'कप्पे' कल्पः ४, 'चरित' चरित्रम् ५ 'पडि सेवण' प्रतिसेवना ६, 'जाणे' ज्ञानम् ७, 'तित्थे' तीर्थ' ८, 'लिंग' लिङ्गम् ९, 'सरीरे' 'शरीरम् १०, 'खेत्ते ' क्षेत्रम् ११, "काल" काल: १२ 'गड' गतिः १३ 'संजम' संयमः १४ 'दिगासे' निकारा: सन्निकर्षः १५. 'जोयुब योगे' योगोपयोगी-योगद्वामुपयोगद्वारं १७, 'कसाए' कपायः १८, 'लेस्सा' लेश्या १९, 'परिणामे' परिणामः २०, 'बंध' वन्धः २१ ‘येथेज' वेदश्च वेदो वेदनं कर्मणाम् २२, 'उदीरण' उदीरणम् कर्मणाम् २३, 'उन्न' उपसंपत् हानम् २४, 'सन्ना' संज्ञा २५, 'आहारे' आहारः २६, '६' यः-उत्पत्तिः २७, 'आगरिसे' आकर्षः २८, 'काले' काल:--कालमानश्र् २९, ‘अंतरे' अन्तरस् ३०, 'समुग्धाए' समुद्घातः ३१ 'खेत्ते ' क्षेत्रस् ३२ 'फुसणा य' स्पर्शना च २३, 'भावे' भावः ३४ 'परिमाणे' परिमाणम् ३५, 'विष' अपि च 'अप्पा बहुये ' अल्पबहुत्वम् ३६, 'नियं ठाणं' निर्ग्रन्थानाम् एतेषां प्रज्ञापनाकि पर्मिशद्वाराणां स्वरूपं यथावसरं प्रतिपादितं भविष्यतीति गाथार्थः । टीकार्थदेश में निर्ग्रन्थों के विषय में ये नीचे प्रदर्शित ३६ द्वार है जैसे- प्रज्ञापन द्वार १, वेदद्वार २, राग ३, कल्प ४, चारित्र ५. प्रतिसेवना ६, ज्ञान ७, तीर्थ ८, लिङ्ग ९. शरीर १०, क्षेत्र ११, काल १२, गति १२, संयम १४, निकाश - संनिकर्ष १५, योग १६, उपयोग १७, कषाय १८, या १९, परिणाम २०, बन्ध २१, बेद कर्म का वेदन २२, उदीरणा २३, उपसंपत्-हान २४, संज्ञा २५, आहार २६ भव २७, आर्ष २८, कालमान २९, अन्तर ३०, समुद्घात ३१, क्षेत्र ३२, स्वहीना ३३, भाव ३४, परिमाण ३५, और अल्पबहुत्व ३६, इन प्रज्ञापनादि ३६ द्वारो का स्वरूप यथावमर प्रतिपादित करने में आवेगा । ટીકા મા ઉદેશામા નિગ્ર થાના વિષયમાં આ નીચે બતાવેલા ૩૬ છત્રીસ द्वारा छे. लेभडे-अज्ञानाद्वार १ वेद्वार २, राग उ, उदय ४. यरित्र प प्रतिसेवना ६, ज्ञान ७, तीर्थ ८, लिंग, शरीर १०. क्षेत्र ११, १२, गति १३, संयम १४, निाश-सनिपुर्ष १५, योग १६, उपयोग १७. उषाय १८, बेश्या १८, परिणाम २०, अध २१, वेह भनु वेहन २२ हीरा 23, ઉપસ’પત્ ૨૪, સના ૨૫, આહાર ૨૬ ભવ ૨૭ આકર્ષીક ૨૮, કાલમાન ર૯, અંતર ૩૦ સમુદ્દાત ૩૧ ક્ષેત્ર ૩૨ પના ૩૩. ભાવ ૩૪ પરિમાણુ ૩૫, અને અલ્પ મર્હુત્વ ૩૬ આ પ્રજ્ઞાપના વિગેરે ૩૬ છત્રીસદ્રારાનું સ્વરૂપ યથાવસર-અવસર પ્રમાણે પ્રતિપાદન કરવામાં આવશે. भ० ६
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy