SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ भगवती अथ तृतीयोद्देशकः भारभ्यते द्वितीयोदेशके अनन्तरोपपन्नकनारकादीनाश्रित्य पापकर्माविन्धवक्तव्यता कथिता, तृतीयोद्देश के तु परम्परोपपन्नकान् नारकादीनाश्रित्य पापकर्मादिवन्ध वक्तव्यता प्रस्तूयिष्यते इत्यनेन सम्बन्धेन आयातस्यास्य तृतीयोदेगकस्येदं सूत्रम् 'परंपरोक्वन्नए णं' इत्यादि, . मूलम्-परंपरोववन्नए णं भंते ! नेरइए पावं कलमं किं बंधी पुच्छा, गोयमा ! अत्थेगइए पढमवितिया, एवं जहेब पढमो उद्देसओ तहेव परंपरोववन्नए हि वि उद्देलओ साणियचो नेरइयाओ तहेव नवदंडगसहिओ। अटण्ह बि कल्मपगडीणं जा जस्स कम्मस्त वत्तव्वया ला तस्ल अहीण मतिरिन्शा नेयव्वा जाव वेमाणिया अणागारोवउत्ता सेवं भंते ! लेवं अंले !लि।सू.१॥ - छठिवलइसे बंधिसए तईओ उद्देसओ सल्लतो ॥२६-३॥ ' छाया-परम्परोपपन्नकः खलु भदन्त ! नैरयिकः पापं कर्म किम् अवघ्नात् पृच्छा, गौतम ! अस्त्येकका प्रथमद्वितीयौ । एवं यथैव प्रथम उद्देशकः तथैव परम्परोपपन्नकैरपि उद्देशको भणितव्यो नैरयिकादिक स्तथैव भय दण्डकसहितः । अष्टानामपि कर्मप्रकृतीनां या यस्य कर्मणो वक्तव्यता सा वरयाहीनातिरिक्ता नेतव्या याद्वैमानिका अनाकारोपयुक्ताः। तदेवं भदन्त ! तवं भदन्त ! इति ।१। । पइविंशतितमे वन्धिशते तृतीयोदेशकः समाप्तः । २६-३॥ तीसरा उद्देशक का प्रारंभ द्वितीय उद्देशक में अनन्तरोपपन्नक नैरचित आदि जीवों को आश्रित कर के पापकर्म आदि के बन्ध के सम्बन्ध बलव्यता कही गई है अब इस तृतीय उद्देशक में परम्परोपपन्नक लार सादिक जीवों को आश्रित कर के पापकर्म आदि के बन्धकी बरसन्यता नही जाती है, इसी से इस तृतीय उद्देशक का कथन सूत्रकार ने किया है त्रीत देशान। पारसબીજા ઉદ્દેશામાં અનન્તરે૫૫નક નિરયિક વિગેરે નો આશ્રય કરીને 'પાપકર્મ બાના સંબંધમાં કથન કરવામાં આવેલ છે. હવે આ ત્રીજા ઉદેશામાં પરમ્પરોપ૫નક નારકાદિ ને આશ્રય કરીને પાપકર્મ વિગેરે ના બંધનું કથન કહેવામાં આવે છે. તેથી આ ત્રીજ ઉદ્દેશાનું કથન સૂત્રકાર ४२ छ-'परंपरोववन्नएणं भंते ! पाव कम्म कि बधी पुच्छा'
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy